________________
કર
द्वादशकुलकानि
जलबुब्बुय व्व सव्वे, जीवियजुव्वणधणाइसंबंधा। सुहसाहणमिह सयलं, पवणुद्धयधयवडविलोलं ॥ २१ ॥ सुलहा य पियविओगा, अणिट्ठजोगा सुदूसहा रोगा। बंधणधणहरणाणि य, वसणाणि य बहुपयाराणि ।। २२ ।। सहजं चिय इत्थ भयं, चिंतासंतावसंतई य सया। दोहग्गं दोगच्चं, पराणुवित्ती अकित्ती य॥ २३ ॥ ता धुवमधुवमसारं, दुक्खाहारं च मुणिय संसारं । तक्खयकए मइमया, न कयाइ पमाइयव्वं ति॥ २४ ॥ भवभयहरं च भणियं, नियनियगुणठाणगोचियं निच्चं । सदणुट्ठाणं ठाणं, कल्लाणाणं समग्गाणं ॥ २५ ॥ तं पुण सुजुत्तिजुत्तं, सुसुत्तवुत्तं सुगुरुनिउत्तं च। कुणइ सुनिउणमईणं, कम्मक्खयमक्खयपयं च ॥ २६ ॥ तं , पि - सुहाणुट्ठाणं, रागद्दोसविसपसममंतसमं । दुलहं पि कागतालीय-नायओ कहवि जइ पत्तं ॥ २७ ॥ ता तत्थसुगुरुकहिए, गीयत्थसमत्थिए जइक्कहिए। वितहाभिनिवेसो खलु, न खमो कल्लाणकामाण ॥ २८॥ किं तु भववासनासण-हेऊ जिणसासणं पि हु लहेडं। तत्थऽन्नत्थ य सम्मं, जइयव्वं भावसुद्धीए॥ २९ ॥ सा पुण नेया मग्गाणुसारिणो पयइसुद्धचित्तस्स। गीयत्थाणारुइणो, पनवणिज्जस्स सड्ढस्स॥ ३० ॥ इयरस्स उ समइकया, कुग्गहरूवा य सा अणिट्ठफला। मिच्छत्तओ चिय फुडं, जियाण जं कुग्गहो होइ॥ ३१ ॥ ता रागचागकुग्गह-निग्गहपुव्वं तहा पयइयव्वं । जह लोएऽणुवहासं, गुणवल्ली लहइ उल्लासं॥ ३२ ।। गणिजिणवल्लहवयणं, पउणं सउणं व जे सुणंति इमं । मग्गाणुसारिणो लहु, सुहेण ते सिवपुरमुर्वेति ॥ ३३ ॥
इति अष्टमकुलकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org