________________
७०
द्वादशकुलकानि
सुहसाहणमिह दुलहं, सुलहं दुहसाहणं चिय जियाणं। जं ता परिहरियव्वो, अव्वो सव्वो वि एस भवो ॥ १३ ॥ सव्वे सकज्जकंखी, सव्वे सकडोवभोगिणो जीवा। को कस्स इत्थ सयणो, ममत्त इह बंधहेउ त्ति ॥ १४ ॥ इय चिंतिय नियहियए, दुल्लहलंभं च जिणमयं नाउं। विरसावसाणभववासनासणं कुणसु वयणमिणं ॥ १५ ॥
इति सप्तमं कुलकम्
८. अष्टमं कलकम् पुवकयकम्मजणिओ, दुरंतचउगइदुहावहो एस। ही विसमो भववाही, देहीणं दुन्निवारो य॥ १॥ इमिणा किलिस्सिऊणं, सुइरं चुलसीइजोणिलक्खेसु। जुगसमिलाजोगसमं, लहिउं कह कहवि मणुयत्तं ॥ २॥ सव्वन्नुसव्वदंसीहिं, दंसियं सव्वभव्वबंधूहिं । सव्वाहिवाहिहरणं, सम्मं धम्मोसहं कुणह ॥ ३ ॥ तस्सोवएसयाणं, आणं च गुरूण भावविज्जाणं । सम्ममणइक्कमंता, जहोचियं जयह सव्वत्थ ॥ ४॥ पडिहयनिम्मलबोहं, पयडियकुग्गहकलंकसंदोहं । भवतरुवरपारोहं, उम्मूलह लहु महामोहं ॥ ५ ॥ दुहतरुतरुणलयाए, भवजलहिनिवासहे उभूयाए । रुंधह विसविरसाए, विसयतिसाए सया पसरं ॥ ६॥ जणियसमत्थअणत्थे, सव्वजगुव्वे यगे हयविवेगे। दुग्गइगमणसहाए, जिणह कसाए पिसाए व्व॥ ७ ॥ विमलगुणपरिगयं पि हु, कोपपरं को जणं समल्लियइ। फुरियफणामणिकिरणं, व घोरमासीविस भुयंगं॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org