________________
६८
द्वादशकुलका
इय
गणिजिणवल्लहवयणमसमसंवेग भावियमणाणं । निसुणंत मुणंत कुणंतयाण लहु कुणइ निव्वाणं ॥ ३१ ॥
इति पञ्चमकुलकम्
६. षष्ठं कुलकम्
जीयं ।
२ ॥
संसारचारकारण-मिणमो धणकणगमाइसु ममत्तं । विसविसमा ही विसया, पमुहसुहा परिणइदुहा य ॥ १ ॥ खरपवणुत्तालतणग्गलग्गजलबिंदुचंचलं मयमत्ततरुणरमणीकटक्खचडुलाउ लच्छीओ ॥ दुव्वार तिव्वदुव्विसह- दुक्खनर गगइहे उणो परमा । जीवाण रांगदोसा, अनंतभवजम्ममरणकरा ॥ ३॥ ता विसमकसायपिसाय - विनडियं जाणिऊण जयमिणमो । कुरु सयलकुसलमूलं, सद्धं सद्धम्मकरणम्मि ॥ ४॥ सुगुरुपयपउमपणई, परोवयारे मई वएसु रई । चिइवंदणं तिसंझं, कुणसु दुसंझं च सज्झायं ॥ ५॥ जं जत्थ जया जेसिं, जईण जुग्गं तयं तहिं तइया । तेसिं सद्धा-सक्कार-सारमाणाऍ तह दिज्जा ॥ ६ ॥ परपरिवायं परवसण- तूसणं परपराभवं रोसं । अत्तुक्करिसं हरिसं, मुंचसु मायं विसायं च॥ ७॥ कुणसु य गुणिसु पमोयं, मित्तिं सत्तेसु दुक्खिएसु दयं । निग्गुणजणेसुविक्खं, दक्खिन्नं तह अपेसुन्नं ॥ ८ ॥ जं लोए न विरुज्झइ, सुज्झइ जेणऽप्पणो मणोभावो । नियगुरुकुलक्कमाणं, कलंकपंकं न जं कुणइ ॥ ९ ॥ सुत्ते जं न निसिज्झइ, सिज्झइ लहु जेण मुक्खसुक्खफलं । तं सव्वं कायव्वं, रागग्गहनिग्गहेण सया ॥ १०॥
इति षष्ठं कुलकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org