________________
जिनवल्लभसूरि-ग्रन्थावलि
असंखवारमिह
सम्मदेसविरईओ ।
,
चेगजिओवि विरइमणंतुव्वलणं च अट्ठहा चउह मोहसमं ॥ २२ ॥ नाणाभवेसु पावइ, तं पावपमायविलसियं सयलं । इहरा एगभवेण वि, लहिउं सव्वाइं जाव सिवं ॥ २३ ॥ तदेवं
संसारातुलजलहिमज्झे
निवडिया,
जिया
वुड्डव्वुड्डासरिसमरणुप्पत्तिनडिया । निरुवमं,
दुरंतं अच्वंतं
दुहमपरिमेयं
भमंता विंदंते खरपवणखित्तो हठ इव ॥ २४॥ ता संसारं असारं अणुवरयमहादुक्खजालं विसालं,
कम्माणं संचियाणं तह विविहपरीणाममच्वंतवामं । नाउं थोवं च आउं तडितरलमलं मित्तवित्तादि नच्चा,
रम्मे धम्मे जिणाणं मणमणवरयं भावसारं धरेह ॥ २५ ॥ पंचविहं अट्ठविहं व छिंदिउं तहं पमायमुज्जमह । तह वि य कहंवि खलिए, भावेह इमं सनिव्वेयं ॥ २६ ॥ अवि जिणवयणं मणे मुणंतो, विहियमई किल तप्पहेण गंतुं । अहह!! कहमहं महंतमोहो- वहयविबोहविलोयणं खलामि ॥ २७ ॥ इह चिंतिऊण दमिऊण मणं नियमेह इंदियकसायगणं । तह दाणसीलतवभावरया कुणहोचियं गुरुमएण सया ॥ २८ ॥ जिणमयं सम्मं नाउं भवन्नवतारणं, अनि उणजणुप्पिक्खासुद्धप्पवित्तिनिवारणं । सुगुरुवयणासत्ता सत्ता दुरं तमणंतयं,
तह
जं
,
भववणमइक्कंताणंतागया य परं पयं ॥ २९॥ ता गीयत्थप्पवित्तिं मुणिय अणुगुणं चेव वट्टिज्ज तीए,
धमत्थी धम्मकज्जे नउ समइ वियप्पेण किंची कयाइ । गीयाणापारतंतं सयलगुणकरं बिंति जं तित्थनाहा, तेणायाराइसुत्ते पढमगणहरेणावि तं दंसियंति ॥ ३०॥
Jain Education International
For Private & Personal Use Only
६७
www.jainelibrary.org