________________
द्वादशकुलकानि
मिच्छत्तुक्कोसठिइं, पि बंधिउं अह पुणो परिभमंति। जीवा बहुकालमहो, दुरंतसंसारकंतारे ॥ ११ ॥
तो माणुसत्तममलम्मि कुले सुखित्ते, सव्वंगचंगमरुजं चिरजीवियं च। भूयोऽरहट्टघडिमालतुलाइ
लद्धं, बुद्धिं सुधम्मसवणम्मि कुणंतयावि॥ १२ ॥ गुरुरोगजालसलिले, बहुसंभवमरणलोलकल्लोले। दारुणरागोरगभयकरे जराबद्धडिंडीरे ॥ १३ ॥ इच्छायत्तनिरंतर-चिंतारयबलविलोलजंतुगणे। उद्दामकामवाडवरुद्ध गंभीर मोहतले ॥ १४ ॥ असमभयहासकेली-कलहाहंकारचलतिमिसमूहे। चिररूढमूढमाया-जलनीलीविसरसंछन्ने ॥ १५ ॥ इह हिंडंते जीवा, अपारसंसारसागरे घोरे । सुगुरुचरणारविंदं, विदंति न तारणतरंडं ॥ १६॥ वारं वारं कुणयमयसम्मोह संदोह वेला
गाढालीढा मरणलहरीसंकुले भूरिकालं । मायागोला इव कु गुरुसंबंधसंदेह दोला
. रूढा मूढा भवजलभरे बद्धवेगं सरंति ॥ १७॥ सुगुरुमवि लहिय कह कहवि तुडिवसा सुणिय मुणिय तव्वयणं। मिच्छत्तासत्तोदग्गकुग्गहा तं न मन्त्रांति ॥ १८ ॥ अह सद्दहंति वि तयावरणखओवसमजोगओ कहवि। चरणावरणाओ न संजमुज्जमं तहवि कुव्वंति ॥ १९ ॥ अह पुनपुंजजोगेण चरणभारं पव्वजिउं केई। पुण वि पमायसहाया, परिवडिय भवे भमंति जओ॥ २० ॥ आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि। हुँ ति पमायपरवसा, तयणंतरमेव चउगइया ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org