________________
जिनवल्लभसूरि-ग्रन्थावलि
४. चतुर्थं कुलकम्
जाइजरामरणजले, उदग्गकुग्गाहवग्गदुग्गम्मि। दुव्वारवसणसंचय-महल्लहल्लंतकल्लोले ॥ १॥ रागद्दोसभुजंगे, रोगुग्गमनक्कचक्कलल्लक्के। बहुविहकुतित्थदुत्थे, रुंदे रुद्दे भवसमुद्दे ॥ २॥ नर-नरय-तिरिसुराइसु, अरहट्टघडिव्व तिव्वकम्मबला। इहमाजवंजवीभावओ चिरं भूरि भमिऊण ॥ ३॥ कहकहवि तुडिवसा चुल्लगाइदिटुंतदुल्लहं तुमए। मणुयत्तं पत्तं सुत्त-सवणसद्धाविरियजुत्तं ॥ ४॥ ता दुल्लहमिमं चिंतामणिं व चउरंगियं लहेऊणं। मा सुद्धधम्मकरणे, पमायमायरसु अप्परिउं॥ ५॥ जम्हा समत्थसत्थत्थजाणगा सव्वपुव्वपारगया। पत्तअमत्तट्ठाणा, समग्गसामग्गिकलिया वि॥ ६॥ हिंडंतऽणंतकालं, तदणंतरमेव नरयरयपडिया। पावप्पमायवसओ, गहिरभवावत्तगत्तम्मि॥ ७॥ तम्हा पमायमइरामयं पमुत्तूण कुणसु तं निच्चं । धम्मं सम्मं सम्मत्तमाइ तस्साहणत्थं च ॥ ८॥ संविग्गे गीयत्थे, जहसत्तिं कयविहारपरिहारे। सययं पयओ सेविज संजए निज्जियकसाए ॥ ९॥ निसुणिज्ज सुद्धसिद्धंतमंतिए तेसि सम्ममुवउत्तो। . तत्तं नाउं कुग्गहरहिओ वट्टिज तव्विहिणा॥ १० ॥ वत्थपडिग्गहमाई, सद्धासक्कारसारमाणाए। सुद्धं सिद्धतधराणं दाणमवि दिज सत्तीए ॥ ११॥ सीलं सीलिज्ज तवं, तविज भाविज भावणाओ य। दुक्करकरे सुयधरे, धरिज चित्ते सया साहू ॥ १२ ॥ कालाइदोसओ कहवि जइवि दीसंति तारिसा न जई। सव्वत्थ तहवि नत्थि त्ति नेव कुज्जा अणासासं॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org