________________
૬૨
द्वादशकुलकानि
सच्छं मच्छरमोहलोहरहियं निक्कामकोहं मउ
ममुकं निक्कवडं करेह हिययं हीलेह मा केइ वि। दक्खिन्नं च कयन्नुयं च विणयं गंभीरिमं धीरिमं,
जं चन्नं कुलधम्मसम्मयमहो! सेवेह तं सव्वहा॥ १३ ॥ दूरे जाव जरा परावइ न जा मच्चू सरीरं चरे जा,
सत्थं जा पडिहाइ इंदियबलं जाव थि सामग्गिया। ता तुन्भे भववासनासणकए जं लोयलोउत्तरा
__णुत्तिण्णं पकरेह तं बहुगुणं सग्गापवग्गावहं ॥ १४ ॥ हुंडोसप्पिणिदूसमाइवसओ जीवाणऽजोगत्तओ,
कम्माणं च गुरुत्तणेण बहुसो लोए कसायाउले। मुत्तूणं अणुसोयपट्ठियजणं भूरि पि मुक्खत्थिणा,
होयव्वं पडिसोयमग्गमइणा एसोवएसो मम ॥ १५ ॥ जिणवल्लहवयणरसायणं इमं जे कुणंति तेसि धुवं।
धुयजरमरणकिलेसं, सिद्धत्तमणुत्तरं होइ॥ १६ ॥
इति तृतीयकुलकम्
१. 'कोइ' इति अ०।
- २. 'पि' इति अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org