________________
जिनवल्लभसूरि-ग्रन्थावलि
८५
ता संसारमसारमेवमखिलं नाऊण तं छिंदिउं,
मोक्खं तव्विवरीयमक्खयसुहं लद्धं च सोक्खत्थिणो। भो! तुब्भेऽभिलसेह तस्स य परो हेऊ जिणिंदोदिओ,
धम्मो तस्स उ साहणे किल विही सिद्धंतसिद्धो इमो॥ ७ ॥ संविग्गे कुग्गहुग्गग्गहरहियतणू सुद्धसिद्धंतधारी,
साहू सेवेह तत्तो जिणमयमणहं भत्तिजुत्ता सुणेह। चित्ते चिंतेह तत्तं तदवगमवसा सव्वकज्जे कुबोहं,
हंतुं मोहं च निच्चं जयह नियमणे काउमाणं जिणाणं ॥ ८ ॥ सम्मइंसणमूलयं गुणवओमिल्लंतसाहासुहं ,
तुंगाणुव्वयखंधबंधकलियं सिक्खापसाहाउलं । चित्तक्खित्तरुहं अभिग्गहदलं सद्धम्मकप्पडुमं,
सद्धासुद्धजलेण सिंचइ लहुं जिं' होइ मुक्खो फलं ॥ ९॥ निच्चं विच्चम्मिरे सामाइयनवपढणज्झाणसज्झायमाई,
तिक्कालं चेइयाणं दसतियकलियं वंदणं चायरेह । दाणं सक्कारसद्धाकमविहिसहियं देह चारित्तजुत्ते,
पत्ते पत्ते ससत्तिं सइ कुणह तवं भावणाभावणं च॥ १०॥ मा आयन्नह मा य मन्नह गिरं कुतित्थियाणं तहा,
सुत्तुत्तिाकु बोह कुग्गहगहग्घत्थाणमन्नाण वि। नाणीणं चरणुज्जुयाण य सया किच्चं करेहायरा, . नीसेसं जणरंजणत्थमुचियं लिंगावसेसाण वि॥ ११ ॥ कारुण्णं दुक्खिएसुं गुणिसु पहरिसं सव्वसत्तेसु मित्तिं,
दोसासत्तेसुविक्खं कुणह तह अकल्लाणमित्ताण चायं । . सव्वत्थामं जिणिंदप्पवयणपडणीयाण माणप्पणासं,
पूयं पुज्जेसु साहम्मियसयणजणे वच्छलत्तं विहेह ॥ १२ ॥
१. 'जं' इति
अ०।
२. 'किच्चम्मि' इति अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org