________________
६०
द्वादशकुलकानि
३. तृतीयं कुलकम्
इत्थक्खंडियदुक्खलक्खसलिले कुग्गाहमालाउले,
लोहागाहतलम्मि जम्ममरणावत्ते कुतित्थुक्कडे। इट्ठानिट्ठविओगजोगलहरीहीरंतजंतुच्चये,
कोहुड्डामर वाडवग्गिविसमे संसार नीरागरे ॥ १॥ तुब्भेहिं मोहवेलावलवलनवसावुड्डणुव्वुड्डणाइ,
___ काऊणं चुल्लगाईदसजिणवयणोद्दिट्ठदिटुंतसिद्धं । लद्धं सद्धम्मकम्मक्खममुडुवनिभं दुल्लहं माणुसत्तं, - संपत्तं खित्तजाइप्पमुहमवि तहेक्कारसंगं समग्गं ॥ २॥ ता सिद्धंतपसिद्धिओ समइओ पच्चक्खलक्खेण वा, . भो! लक्खेह वियक्खणा पइखणं दुक्खाण खाणिं भवं। जम्हा संतमसंतमित्थ सयलं माइंदजालोवमं,
सत्तू मित्तमहो सुही वि असुही सव्वं खणेणाउलं ॥ ३ ॥ गुंजावायसमुद्भुयज्झयवडाडोवुब्भडं जोव्वणं,
संसारीण तणग्गलग्गसलिलुत्तालं तहा जीवियं । लच्छीओ सुवणोवमा उ पवणुव्विल्लप्पईवप्पहा
लोलं भोगसुहं तरंगचवलं लावन्नवण्णाइयं ॥ ४॥ कामालंकियकामिणीयणविलासुल्लासिनेत्तुप्पलु
त्तालं निज्जियदुज्जयारिविसरं रज्जं पि संसारिणं । संजोगा वि विओगसोगबहुला सोक्खा वि दुक्खावहा,
हा!! सव्वे जलबुब्बुय व्व विसयासंगा सया भंगुरा ॥ ५ ॥ विज्जुजोयचलं बलं जलचलच्चंदाउलं राउलं,
__ सम्माणं करिकन्नतालतरलं लीलाविलासाइ वि। संज्झारायसमा य तायजणणीजायाइसंगे रई,
पच्चक्खं खणदिट्ठनट्ठमखिलं जं वत्थुमित्तं भवे॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org