________________
जिनवल्लभसूरि-ग्रन्थावलि
अपुव्वपुव्वागमनाणवंछा, गुरूसु सुस्सूसणलं पडत्तं । परोवयारप्पवणासयत्तं विमूढसंसग्गिविवज्जणं च ॥ ११॥ पगिट्ठधम्मप्पडिबद्धलोय सुबंधुबुद्धी विमलासयत्तं । सयावि अतुक्करिसस्स चागो, अजुत्तनेवत्थअणिच्छणं च ॥ १२ ॥ अहासभासित्तमदीणवित्ती, अणुत्तणत्तं सुयसीलया य। गुणाहिएसुं परमो पमोओ, संसारकिच्चेसु परा विरती ॥ १३ ॥ सव्वेसु कज्जेसु अणूसुगत्तं, अखुद्दभावो य अणिद्दयत्तं । सज्झायसज्झाणतवोवहाणं, आवस्सयाईसु समुज्जमित्तं ॥ १४ ॥ लोगस्स धम्मस्स य जं विरुद्धं, तवज्जणंमी परमोऽणुबंधो । पइक्खणं दुक्कडनिंदणम्मि, रागो सुभट्ठाणयसंसणे य ॥ १५ ॥ कामप्पिवासाइ समुत्थदोस दुरं तयालो यणलालसत्तं । पमायवायाहयजीवलोय - जायंतदुक्खोह विभावणं च ॥ संतोससारत्तमलज्जिरत्तं विसिट्ठचिट्ठासु विणीयया पियंवयतं नयसुंदरत्तं, आगामिकालस्स पलोयणं च ॥ कयं मए किं करणिज्जजायं किं नो कयं किं व कयं न सम्मं । किं वा पमत्तो न सरामि इण्हिं, इच्चाइ किच्चाण विभावणं च ॥ १८॥ गंभीरधीराण गुणायराणं, सकुमाराइमहामणीणं । आणंदमाईण य सावयाणं, सयाणुसारेण पयट्टणं च ॥ १९॥ किं भूरिभेएण पर्यपिएणं, जं दूसणं नो सकुलक्कमस्स। न यावि जं लोगदुगे विरुद्धं तं सव्वजत्तेण निसेवणिज्जं ॥ २० ॥ इय विमलगुणाणं अज्जणम्मी रयाणं,
१६ ॥
य. ।
१७ ॥
,
,
Jain Education International
परमपयनिमित्तं बद्धलक्खाण तुम्हं ।
करसररुहमज्झे ठाइही सग्गमुक्खु
ब्भववरसुहलच्छी सग्गुणायट्ठिय व्व ॥ २१ ॥
इति प्रथमकुलकम्
For Private & Personal Use Only
५७
www.jainelibrary.org