________________
९. द्वादशकुलकानि
१. प्रथमकुलकम्
कुलप्पसूयाण गुणालयाणं, तुम्हाण धम्मे सममुज्जयाणं । नत्थेव किंची उवदेसणिज्जं, तहावि कप्पुत्ति भणामि किंचि ॥१॥ दुल्लंभमाइम्मि नरत्तमुत्तं, तत्तो वि खित्तं जिणधम्मजुत्तं । तहिं पि जाईकुलरूवमाउ-मारुग्गबुद्धी सवणुग्गहो य॥ २ ॥ एयं च तुब्भेहिं सुचिण्णपुण्ण-पन्भारलब्भं लहिऊण सव्वं । पवज्जिऊणं च सिविक्कहेउं, देवं जिणिंदं जियरागदोसं॥ ३॥ निरासवे पावकलंकमुक्के, तिगुत्तिगुत्ते अममे अमोहे। सुसाहुणो धम्मगुरू सरित्ता, नाउं च सम्मं जिणधम्मतत्तं ॥ ४॥ पमत्तलोयाण विरूवरूवं, दट्ठ ण चिटुं कु पह ट्ठियाणं । मणागमित्तं पि न वेमणस्सं, पमत्तया वावि कहिंचि किच्चा ॥५॥ न यावि तब्भासियभूरिभेय-पावोवएसे बहुसो वि सोच्चा। पारद्धसद्धम्मविहीसु संका, अणायरो वावि अणुट्ठियव्वो॥ ६॥ तेणेव जो बीहइ नो परेसिं, धम्माणभिण्णाण कुतित्थियाणं। पियानिवाईण य सो सुयम्मि, धम्माहिगारी भणिओ न अन्नो ॥७॥ सभावओ चेव हियाणुबंधि, पओयणं भूरिभवंतविग्घं । ता विग्घभावेऽवि न तत्थ धीरा, चलंति थेवं पि सुराचलु व्व॥ ८॥ संसारकज्जेसु सयंपि जीवा, निच्चं पसत्ता अपमाइणो य। धम्मत्थकज्जे पुण भीरुचित्ता, सया पमत्ता न समुज्जमंति॥ ९॥ ता लोयसन्नाविपरंमुहे हिं, समुज्झियासेसकदग्गहे हिं । इमे गुणा लोगदुगे वि रम्मा, सयम्मि देहम्मि निवेसियव्वा ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org