________________
स्वप्नसप्ततिः
जा जस्स ठिई जा जस्स, संतइ पुव्वपुरिसकयमेरा। सो तं अइक्कमंतो, अणंतसंसारिओ होइ॥ ५१॥ एमाइपदं सोउं, मुद्धजणं पाडिऊण अप्पवसे। उवजीविज्जइ जेहिं, एगभवं बहुगुणं काउं ॥ ५२ ॥ तेसि न जुत्तं चरणं, न य सम्मत्तं न देसचारित्तं । समणगुणमुक्कजोगी, संसारपवड्डगा भणिया ॥ ५३॥ दोसेण जस्स अयसो, आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पच्चओ य कुच्छा य उप्पजे ॥ ५४॥ पवयणमणपेहं तस्स तस्स निद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया, संसारोऽणंतओ भणिओ॥ ५५॥ परिवारपूयहे उं, ओसन्नाईण वाऽणुवत्तीए। चरणकरणं निगूहइ, तं दुल्लहबोहिउं जाण ॥ ५६ ॥ ओसन्नोऽवि विहारे, कम्मं सिढिलेइ सुलभबोही य। चरणकरणं विसुद्धं, उवबूहिं तो परूविंतो ॥ ५७॥ सुहसीलतेण गहिए, भवपल्लिं तेण जगडियमणाहे। जे कुणइ कुंढियत्तं, सो वन्नं कुणई संघस्स॥ ५८ ॥ सीयलविहारओ खलु, अरहंतासायणा निओगेणं । तत्तो भवो अणंतो, किलेसबहुलो जओ भणियं ॥ ५९ ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। मूलगुणप्पडिसेवी, अणायणं तं वियाणेहि ॥ ६०॥ खणमवि न खमं काउं, अणाययणसेवणं सुविहियाणं । जग्गंधं होइ वणं, तग्गंधो मारुओ वाइ॥ ६१॥ ऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा, वजेह कुसीलसंसग्गिं॥ ६२ ॥ दूसमहुंडवसप्पिणि, भसमग्गहपीडियं इमं तित्थं । तेण कसाया जाया, कूरा इह संजयाणं पि॥ ६३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org