________________
५२
कलसा य दुहा एगे, पासाओवरिमुहा अलंकिरिया । अन्ने उण भूमीए, वोडा ओगालिसयकलिया ॥ २५ ॥ काले टलणपायं, समभंगुप्पायदिट्ठ मप्पाणं । सुमिणसरूवं राया, अबंभ साहू य एसत्थो ॥ २६ ॥ बहुजणपवित्तिमित्तं, इच्छंतेहिं इहलोइओ चेव । धम्मो न उज्झियव्वो, जेण तहिं बहुजणपवित्ती ॥ २७ ॥ ता आणाणुगयं जं, तं चेव बुहेण सेवियव्वं तु । किमिह बहुणा जणेणं?, हंदि न सेअत्थिणो बहुया ॥ २८ ॥ रयणत्थिणुत्ति थोवा, तद्दायारोऽवि जह उ लोयम्मि । इय सुयधम्मरयणत्थिदायगा दढयरं नेया ॥ २९ ॥ बहुगुणविहवेण जओ, एए लब्भंति ता कहमिमेसु । एयदरिद्दाणं तह, सुविणेऽवि पयट्टई चिंता ? ॥ ३० ॥ न यं दुक्करंपि अहिगारिणो इहं अहिगयं अणुट्ठाणं । भवदुक्खभया नाणी, सुक्खत्थी किंच न करेइ ? ॥ ३१ ॥ भवदुक्खं जमणंतं, मुक्खसुहं चेव भाविए तत्ते । गरुयंपि अप्पमायं, सेवइ न हु अन्नहा नियमा ॥ ३२ ॥ साहुपओसी खुड्डो, चेइयदव्वोवओगि संकासो । सीयलविहारि देवो, एमाई इत्थुदाहरणा ॥ ३३ ॥ निट्ठीवणादकरणं, असक्कहा अणुचियासणाई य आययणम्मि अभोगो, इत्थं देवा उदाहरणा ॥ ३४ ॥ देवहरयम्मि देवा, विसयविसविमोहियावि न कयावि । अच्छरसाहिंपि समं, हासाखिड्डाइवि करिति ॥ ३५ ॥ तवसुत्तविणयपूया, न संकिलिट्ठस्स हुंति ताणाय । खवगागमि विणयरया, कुंतलदेवी उदाहरणं ॥ ३६ ॥ मूढा अणाइमोहा, तहा तहां एत्थ संपयट्टंता । तं चेव य मन्नंता, अवमन्त्रंता न याणंति ॥ ३७ ॥
Jain Education International
स्वप्नसप्ततिः
For Private & Personal Use Only
www.jainelibrary.org