________________
जिनवल्लभसूरि-ग्रन्थावलि
विरलतरा केई जह, तप्पडणे वि नो विणस्संति। एसो सुमिणो दिट्ठो, फलमित्थं सावया नेया॥ १२॥ बहुवानरमज्जगया, ते वसहा असुइणा विलिंपंति। अप्पाणं अन्नेवि य, तहाविहे लोगहसणं च ।। १३ ।। विरलाणमलेपणया, तदन्नखिंसा न एयमसुइ त्ति। सुमिणोयं एयस्स उ, विवागमो नवरमायरिया ॥ १४॥ खीरतरुसुहच्छाया, तेसिमहो सीह पोयगा बहुगा। चिटुंति संतरूवा, लोगपसंसा तहाहिगमो॥ १५ ॥ तेसिं घडाओ पायं, सुणगा तरु बुब्बुलत्ति पडिहासो। एसो सुमिणो दिट्ठो, फलमित्थं धम्म गच्छंति ॥ १६॥ धंखा बावीइ तडे, विरला ते उण तिसाएँ अभिभूया। पुरओ मायासरदसणेण तह संपयट्टं ति ॥ १७ ॥ केणइ कहणनिसेहोऽसद्दहणा.. पायसोगमविणासो। सुमिणोयं एयस्स उ, विवागमो धम्ममूढरया ॥ १८ ॥ सीहो वणमझमी, अणेगसावयगणाउले विसमे । पंचत्तगओ चिट्ठइ, न च तं कोई विणासेई ॥ १९॥ तत्तो कीडगभक्खण-पायं उप्पायदिट्ठमन्ने वि। सुमिणु त्ति इमस्सऽत्थो, पवयणनिद्धंससाईया ॥ २० ॥ पउमागरा अपउमा, गद्दभगजुया य चत्तनियरूवा। उक्कुरुडियाएँ पउमा, तेवि य विरला तहारूवा ॥ २१ ॥ तेऽवि य जण परिभूया, सकजनिप्फायगा न पाएणं। सुविणसरूवं वीणण-मिमस्स धम्मम्मि पच्चंता ॥ २२॥ बीएसु करिसगो कोइ दुव्वियड्डो त्ति जत्ततो किणइ। बीएत्ति अबीएच्चिय, पयरइ य तहा अखित्तेसु ॥ २३ ॥ अवणेइ य तं मझे, विरलं बीयं समागयं पायं । सुमिणु त्ति इमस्सत्थो विन्नेओ दाणपत्ताइं॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org