________________
८. स्वप्नसप्ततिः
एवं विसिट्ठकालाभावम्मि वि मग्गगामिणो जइ उ। पाविंति इच्छियपुरं, तह सिद्धिं संपयं जीवा ॥ १॥ मउईएवि किरियाए, कालेणारोगयं जह उविंति । तह चेव उ निव्वाणं, जीवा सिद्धंतकिरियाए॥ २॥ दुप्पसहंतं चरणं, भणियं जं भगवया इहं खित्ते। आणाजुत्ताणमिणं, न होइ अहुणत्ति वामोहो ॥ ३॥ आणाबज्झाणं पुण, जिणसमयम्मिवि न जाउ एयं ति। तम्हा इमीएँ एत्थं, जत्तेण पयट्टियव्वं ति॥ ४॥ णेगतेणं चिय लोग-नायसारेण इत्थ होयव्वं । बहुमुंडाइवयणओ, आणा इत्तो इह पमाणं ॥ ५॥ आचरणावि हु आणाऽविरुद्धगा चेव होइ नायं तु। इहरा तित्थयरासायणत्ति तल्लक्खणं चेवं ॥ ६॥ असढेण समाइन्न, जं कत्थइ के णाई असावजं । न निवारियमन्नेहि वि, बहुमणुमयमेयमायरियं ॥ ७॥ किंच उदाहरणाई, बहुजणमहिगिच्च पुव्वसूरीहिं । एत्थं निदंसियाई, एयाइं इमम्मि कालम्मि॥ ८॥ केणइ रन्ना दिट्ठा, सुमिणा किल अट्ठ दुसमसुसमंते । भीई चरमोसरणे, तेसि फलं भगवया सिटुं॥ ९॥ गय वानर तरु धंखे, सीह तह पउम बीय कलसे य। पाएण दुस्समाए, सुमिणाणि?प्फला धम्मे ॥ १० ॥ चलपासाएसु गया, चिटुंति पडंतएसुवि न निति । णिंति वि तह केवि जहा, तप्पडणाओ विणिस्संति ।। ११ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org