________________
जिनवल्लभसूरि-ग्रन्थावलि
तहा
लोए ।
मुहपोत्ती वंदणयं संबुद्धा- खामणं वंदण पत्तेय खामणाणि वंदणयमह सुत्तं च ॥ ३५ ॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पोत्ति वंदणं तह य । पति य खामयं तह चउरो थोभवंदणयं ॥ ३६ ॥ पुव्वविहिणेव सव्वं, देवसियं वंदणाइ तो कुणइ । सिज्जसुरी उस्सग्गे, भेओ संतित्थय पढणे य ॥ ३७ ॥ एवं चिय चउमासे, वरिसे य जहक्कमं विही णेओ । पक्ख-चउमास-वरिसेसु नवरि नामम्मि नाणत्तं ॥ ३८ ॥ तह उस्सग्गुज्जोया बारसवीसा समंगलगचत्ता । संबुद्धा खामणं ति-पण सत्त - साहूण जहसंखं ॥ ३९ ॥ इय जिणवल्लहगणिणा, लिहियं जं सुमरियं अमइणावि । उस्सुत्तमणानं जं मिच्छा मि दुक्कडं तस्स ॥ ४० ॥
Jain Education International
इति प्रतिक्रमणसमाचारी
For Private & Personal Use Only
४९
www.jainelibrary.org