________________
६. पौषधविधिप्रकरणम्
जस्सुद्धट्ठियमुल्लसिरविमलपयनहपहाओं पयडिंति । जइधम्मं च दसविहं, दसविहजियसिवपहं च पुढो ॥ १ ॥ तं पणमिय पसमियभवदवं जिणं सयलजियकयाणंदं । वुच्छमतुच्छमइहियं जहासुयं पोसहविहाणं ॥ २ ॥ जइधम्मासयरूवं, वयपडिमाइपडिवत्तिविहिसज्झं । पूयाइकरणलालसमिह सावगधम्ममाहु जिणा ॥ ३ ॥ तो भवसुहविरयमणो, अणन्नसामन्नचरणरागेण । जहसुहकंखी किर कुणइ सव्वओ पोसहं सड्ढो ॥ ४ ॥ तं च चउद्दसि अट्ठमि पज्जोसवणाइपव्वदिवसेसु । साहुसगासे पोसहसालाऍ घरे व इय कुज्जा ॥ ५॥ पढमं घरे चेव नमुक्कारविबोहाइ काउमुज्झित्तु चित्तवासंगं गोसग्गे साहुसमीवमुवगम्म अंगपडिलेहणं करिय उच्चाराइभूमिं पेहित्ता थोभावंदणेणं वंदिय इच्छाकारेण संदिसह पोसहमुहपोत्तिं पडिलेहेमि त्ति भणिय बीयखमासमणपुव्वं पुत्तिं पडिलेहिय खमासमणेण पोसहं संदिसाविय, बीयखमासमणेण पोसहं ठामि त्ति भणित्ता खमासमणं दाउं उद्धट्ठिओ ईसिमवणयकाओ गुरुवयणमणुभणंतो णमुक्कारमुच्चरिय भणइ
करेमि भंते! पोसहं आहारपोसहं सव्वओ देसओ वा सरीरसक्कारपोसहं सव्वओ बंभचेरपोसहं सव्वओ अव्वावारपोसहं सव्वओ चउव्विहे पोसहे सावज्जं जोगं पच्चक्खामि जाव दिवस अहोरत्तिं वा पज्जुवासामि दुविहं तिविहेणं मणं वायाए कारणं न करेमि न कारवेमि तस्स भंते! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org