________________
३४
श्रावकव्रतकुलकम्
पणजिणकल्लाणदिणे, पूर्व सविसेसयं करिस्सामि। कप्पइ कोडीसत्तउ रंगवणे सेस मह नियमो॥ २३ ॥ सज्झायसहस्सगं अहं गुणेमी पमायवयभंगे। तिहि जोगे तवमेगं, असमणेणंतरतिहीसु ॥ २४ ॥ सव्वासवदाराई, दाहिणभरहद्धमज्झखंडबहिं । तिविह-तिविहेण नियमे, विक्खय सव्वाहिगरणया॥ २५ ॥ जह संभवमोसहअवस तणुअसामत्थ-वित्तछे याई । सव्वसमाहिमहत्तर सहसाणाभोगमवि नियमा ॥ २६ ॥ दंसणमूलमणुव्वयखंधं, उत्तर गुणोरुसाहालं । गिहिधम्मदुमं सिंचे, सद्धासलिलेण सिवफलयं ॥ २७ ॥ जुगपवरागमसिरिअभयदेवमुणिवइपमाणसुद्धेण। जिणवल्लहगणिणा गिहिवयाइ लिहियाइ मुद्धेण ॥ २८॥
इति श्रावकव्रतकुलकम्
*
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org