________________
३६
इमं पुण पायं पाठसिद्धं । नवरं
आहारदेहभूसा बंभ - अवावार दु दु निसेहविही । इह पोसहुत्ति पवाणुट्ठाणं धम्मपुट्ठिकरं ॥ १॥ तत्थ पुण अहोरत्तं दिवसं राई च तदुभयं च मयं । जो सावज्जं जोगं, पच्चक्खड़ दुविहतिविहेणं ॥ २ ॥ पुणो पोसहेव्व सामाइयमुहपोत्तिं पेहित्ता खमासमणेण सामाइयं संदिसाविय बीयखमासमणपुव्वं सामाइए ठामि त्ति वुत्तुं खमासमणदाणपुव्वमद्धावणयगत्तो पंचमंगलं कड्डित्ता भणइ त्ति
2
करेमि भंते! सामाइयं सावज्जं जोगं पच्चक्खामि, जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
एयस्स अत्थो - 'करेमि' अब्भुवगच्छामि, अब्भुवगमगहणेण य तुलादंडनायओ नाणजयणाओऽवि घिप्पंति । एवमेव विरइसंभवाओ । जओ
तहा
पौषधविधिप्रकरणम्
"नाणब्भुवगमजयणाहिं वज्जविरईइ अट्ठमे भंगे। देसजई एगवयाइ चरमअणुमइ अविरओ जा ॥ १॥" 'भंते! त्ति कालोचियगुरुगुणकलियगुरुआमंतणं । इमं च निस्सेसनिस्सेयसाणुगुणगणमूलकारणं गुरुपारतंतप्पदरिसणपरं । जओ भगवंतो गणहरा सयलदुवालसंगमूलं सामाइयं सुत्त ओरयंता तदाइए चेव भंते! त्ति भणता जाणाविंति । जहा - सव्वसावज्जकज्जवज्जणरूवं सामाइयंपि गुरुअणुन्नापुव्वं पारद्धं परमपयपउणपयवीभूयं भवइ, नन्नह त्ति । एवं सव्वसुहाणुट्ठाणेसु वत्तव्वं । तहाहि
गुरुणाऽणुन्नायाणं, किच्चं किच्वंपि जमिह समणाणं । बहुवेलाइकमाओ, सवत्थापुच्छणा भणिया ॥ १ ॥
Jain Education International
गुरुपारतंत नाणं, सद्दहणं एयसंगयं चेव । इत्तो उ चरित्तीणं, मासतुसाईण निद्दिनं ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org