________________
(२०९)
शिष्याः प्रकाशमित पूर्णकलाकमिन्दोः
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ संपूर्णरोगभयभतपिशाचबाधा,
देहं विभो न परमार्दति सा कदाचित् । एकाग्रमर्थपरिचिन्तनया त्रिसंध्यं,
यस्तावकं स्तवमिमं मतिमानधीते ।। ४३ ॥ मुक्तालतां तव नुतिं सुगुणां सुवर्णा,
नित्यं प्रसादसहितां रहितां कलहैः कण्ठे विचक्षणजनः किल यः करोति तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥
-मुनि श्रीविचक्षणविजयनी ।
गजल ! ( रेखता) विजय वल्लभ सुरीवरका । जिने देखा तिने पाया । हृदय आनंद मनमोदन । आत्म अनुभवरस जाया ॥ वि० ॥ मधुर हैं वस्तुएँ जितनी । इकट्ठी संपसे मिलतीं । समय सम वाणी जो बोले । जगत उसका ही सब होले॥ वि० ॥ शशी वसु निधी शशी वर्षे । मगसर सुदी पंचमी सोमे । ज्ञान-तप-संयमी शोधी, सुरि पद स्थापें जन क्षेमे ॥ वि० ॥ मिलें लवपुरमें आकरके, विविध देशोंके जन सुंदर। अनपम शुभ उत्सवसे, करे आचार्य गुण मंदिर ॥ वि० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org