SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ २८४ जैनधर्म और दर्शन समदृष्टि, पूर्णाशय और मुक्त पुरुष का जो वर्णन है, वह जैन- संकेतानुसार चतुर्थ श्रादि गुणस्थानों में स्थित आत्मा को लागू पड़ता है । जैनशास्त्र में जो ज्ञान का महत्त्व वर्णित है, वही योगवासिष्ठ में प्रज्ञामाहात्म्य के नाम से स्थितः किं मूढ एवास्मि, प्रेक्ष्येऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति, शुभेच्छेत्युच्यते बुधैः ||८|| शास्त्रसज्जनसंपर्क-वैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या, प्रोच्यते सा विचारणा ॥ ६ ॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता । यत्र सा तनुताभावात्प्रोच्यते तनुमानसा ||१०|| भूमिका त्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् । सत्यात्मनि स्थितिः शुद्धे, सत्त्वापत्तिरुदाहृता ॥ ११ ॥ दशाचतुष्टयाभ्यासादसंसर्गफलेन च । रूढसत्त्वचमत्कारात्प्रोक्ता संसक्तिनामिका ॥१२॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥१३॥ परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् । पदार्थाभावना नाम्नी, षष्ठी संजायते गतिः ॥१४॥ भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भतः । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ||१५||' उत्पत्ति-प्रकरण, सर्ग ११८ । १ योग० निर्वाण- प्र०, सर्ग १७०; निर्वाण प्र० उ, सर्ग ११६ | योग० स्थिति प्रकरण, सर्ग ७५; निर्वाण- प्र० स० १६६ । २ 'जागर्ति ज्ञानदृष्टिश्चेत्त ष्णा कृष्णाऽहिजाङ्गुली । पूर्णानन्दस्य तत्किं स्याद्दन्यवृश्चिकवेदना || ४ || ' Jain Education International ज्ञानसार, पूर्णताष्टक | 'अस्ति चेद् ग्रन्थिभिद् ज्ञानं किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ॥ ६ ॥ मिथ्यात्वशैलपक्ष च्छिद्, ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने ||७|| पीयूषमसमुद्रोत्थं, रसायनमनौषधम् । श्रनन्यापेक्षमैश्वर्यं ज्ञानमाहुर्मनीषिणः ॥ ८ ॥ ज्ञानसार, ज्ञानाष्टक | For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy