SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ २८२ जैन धर्म और दर्शन भ्रंश को अशानी का लक्षण माना है। जैनशास्त्र में भी सम्यक् ज्ञान का और मिथ्यादृष्टि का क्रमशः वही स्वरूप ' बतलाया है। (८) योगवासिष्ठ में २ जो सम्यक् ज्ञान का लक्षण है, वह जैनशास्त्र के अनुकूल है। (8) जैनशास्त्र में सम्यक् दर्शन की प्राप्ति, (१) स्वभाव और (२) बाह्य निमित्त, इन दो प्रकार से बतलाई है। योगवासिष्ठ में भी ज्ञान प्राप्ति का वैसा ही क्रम सूचित किया है। (१०) जैनशास्त्र के चौदह गुणस्थानों के स्थान में चौदह भूमिकाओं का वर्णन योगवासिष्ठ में बहुत रुचिकर व विस्तृत है । सात भूमिकाएँ ज्ञान की और १. 'अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्थ्यकृत् । अयमेव हि नापूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥१॥ -ज्ञानसार, मोहाष्टक । स्वभावलाभसंस्कारकारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्वन्यत्तथा चोक्तं महात्मना ॥३॥' -ज्ञानसार, ज्ञानाष्टक । २. 'अनाद्यन्तावभासास्मा, परमात्मेह विद्यते । इत्येको निश्चयः स्फारः सम्यग्ज्ञानं विदुर्बुधाः ॥२॥' __ - उपशम-प्रकरण, सर्ग ७६ । ३ 'तन्निसर्गादधिगमाद् वा ।' -तत्त्वार्थ-अ० १, सू० ३ । ४ 'एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैः शनैः । जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः ।।३।। द्वितीयस्त्वात्मनैवाशु, किंचिद्व्युत्पन्नचेतसा । भवति ज्ञानसंप्राप्तिराकाशफलपातवत् ॥४॥' -उपशम-प्रकरण, सर्ग ७१ ५ 'अज्ञानभूः सप्तपदा, ज्ञभूः सप्तपदैव हि । पदान्तराण्यसंख्यानि, भवन्त्यन्यान्यथैतयोः ।।२।। तत्रारोपितमज्ञानं तस्य भूमीरिमाः शृणु । बीजजाग्रत्तथाजाग्रत्, महाजाग्रत्तथैव च ॥११॥ जाग्रत्स्वप्नस्तथा स्वप्नः, स्वप्नजाग्रत्सुषुप्तकम् । इति सप्तविधो मोहः, पुनरेव परस्परम् । १२।। श्लिष्टो भवत्यनेकाख्यः शृणु लक्षणमस्य च । प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy