SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५६२ जैन धर्म और दर्शन दानं च धम्मचरिया च जातकानं च संगहो । अनवज्जानि कम्मानि एतं मंगलमुत्तमं ॥ आरति विरति पापा मज्जपाना च संयमो। अप्पमादो च धम्मेसु एतं मंगलमुत्तमं । खन्ति च सोवचस्सता, समणानं च दस्सनं । कालेन धम्मसाकच्छा एतं मंगलमुत्तमं ।। -लघुपाठ, मंगलसुत्त । (४) सुखिनो वा खेमिनो होन्तु सव्वे सत्ता भवन्तु सुखिनत्ता ॥ माता यथा नियं पुतं आयुसा एकपुत्तमनुरक्खे। एवंपि सव्वभूतेसु मानसं भावये अपरिमाणं ॥ मेत्तं च सव्वलोकस्मिन् मानसं भावये अपरिमाणं । उद्धं अधो च तिरियं च असंबाधं अवेरं असपत्तं ॥ -लघुपाठ, मेत्तसुत्त (१)। जैन (१) नमो अरिहंताण, नमो सिद्धाणं । चत्तारि सरणं पवज्जामि, अरिहन्ते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलीपण्णत्तं धम्म सरणं पवज्जामि ।। (२) थूलगपाणाइवायं समणोवासो पच्चक्खाई, थूलगमुसावायं समणोवासो पच्चक्खाई, थूलगदत्तादाणं समणोवासो पच्चक्खाइ, परदारगमणं समणोवासश्रो पञ्चक्खाई, सदारसंतोसं वा पडिवजइ। इत्यादि । -आवश्यक-सूत्र, पृ० ८१८-८२३ । (३) लोगविरुद्धच्चाश्रो, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ।। दुक्खखत्रो कम्मखो, समाहिमरणं च बोहिलाभो अ। संपज्जउ मह एयं, तुह नाह पणामकरणेणं ।। -जय वीयराय । (४) मित्ती में सव्वभूएसु, वेरं मझ न केणई ॥ शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। . दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy