________________
ई-गितः । ईटि इटः । ईनः च ।
0
V v
१७९
om
ईयः सूक्त । ईय-कारके । 'ई'-'र'उपा । ईश-ईड् स्वे । ईशे । ईयेः यिः । उः पदान्ते । "उण्'आदयः । उत-अप्योः । उता स्ववर्गस्य । उति 'श'अहं । उतः पु-यन् । उतः अप्राणि । उतः अनडुत् । उत् अतः रेः । उत्कर्ष-अप । उत्कृष्टे-अनु । उत्तरपदात् । उत्तरात् आहञ् । 'उत्तान आदेः । 'उत्थापन आदेः । उत्-नेः किरः । 'उत्स आदेः अञ् । उत्-स्वरात् । उदितः नम् । उदः । उदः अनूवहे । उदः ईः । उदः नी-धिनः । उदः पचि-पति । उदः स्था-स्तम्भः । 'उद्ग'आदयः । उदग्ग्रामात् यकृ ।
आ २।६६ १६३ आ ५।२१ १९० त ९।८७ ३७५ त १०1४२ ३९७ त ७६६ ३५० ना ९७४ १३९ त १०।२६ ३९४ आ ८५३ २३३ त ९।१५९ ३८७ आ ३।३६ १७१ मा २१७६ कृ ४।४५
२९० कृ ४।७३
२।१४ आ ६।२९ २०८ आ ४।३३ ना ५६५ ना ३१४८ ना १७ २९ त १०।९२ ४०५ ना ७१० ९९ ना ५१६६ त १०॥६० कृ २११३ २६६ त ९।९८ ३७७ कृ ५।८ त ११७ आ २१८ १५२ आ ५।२४
१९० कृ ५।२१ ३०६ आ २१४६ १५९ ना ३।३५ कृ ५।४४ ३०९ कृ ४।१२ २८५
५१६२१ आ ८।२७ २३०. त १०।५४ ३९९
उदङ्कः अतोये । कृ ६१११ ३१७ उप-अभि-नि ।। कृ ५।५० ३१० उपज्ञाते ।
त ११।३३ ४११ उपात् ।
आ २।४१ १५८ उपात् ।
आ ३।७२ १६४ उपात् प्रतियत्न । आ ५१४१ १९३ उपात् असति।. आ २१५१ १५९ उपेन अधिकिनि । ना ७१३९ १०५ उपसर्गात् ।
आ ५।४८ १९४ उपसर्गात् आतः। कृ ११३५ २६१ उपर्गात् अः ।
३१२ उपसर्गात् ऊहः। आ ८७१ उपसर्गात् दः किः । कृ ५।५९ ३११ उपसर्गात् दिवः । ना ६।२२ उपसर्गात् दे। कृ ४।२५ २८७ उभयोः प्राप्तौ। ना ७५२ १०८ उवर्ण-'युग"।
त ८।३१ उवर्णात् ।
आ ७.५० २२४ उवर्णात् आवश्यके । कृ ११२९ २५९ उवर्णात् इकण । त १०२४ ३९४ उशनसः नच। ना ३।४० ५८ 'उ'-श्नोः ।
आ ८।३८ २३१ उषासा उषसः । ना ९१६८ १३८ । 'उष्ट्रमुख आदयः । ना ८/५९ १२४ 'उष्ण'आदिभ्यः। त १०७ 'ऊत्'इतः वा। आ ७२० २२० ऊतः बुवः ईट् । आ ८।४७ . २३२ ऊध्नः ।
ना ५२९ ऊर्जः विन्-वलौं। त ७।४६ ऊर्णा-अहम् । त ७।३९ ३४६ ऊर्ध्वात् दम। त १०।७३ ४०१ ऊर्ध्वात् पूरि-शुषेः । कृ ६।४४ ऋच्-ऋत्-इज्या । त ११:५७ ४१५ ऋचि पादः पात्। ना ५।७ ऋत्-उदित् । ना ३१२०५५ 'ऋत्' आदि-अनेक ना ४।३८ १८० ऋता विद्या-योनि । ना ९१६१
ना १६१ १३६
0
३०४
४०७
S
७९
३२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org