________________
३९९
आपि-तपि
आ ७।४२ २२३ आप्यात् आक्रोशे । आप्यात् इच्छा। कृ ६।६० ३२७ आप्रपदम् ।
त ७.५ ३३८ आभिजनातू ।
त ११११४ आम्-आलु। आ ६।५२ २११ आमः कृतः । आ २।२८ आमन्त्र्ये ।
ना ७३ आमयात्।
त ७।४३ ३४७ आ म-वि।
आ ८७३ २३६ आ यात् ।
त ७२ ३४१ आयुधात्।
त ९४२३ ३६४ आरम्भ।
कृ १५ २५५ आर्य-क्षत्रियात् वा। ना ५।५८ ८५ आ व्यजने । ना ४१३९ आशिषि तु-ह्योः । आ १।३४ १४९ आशिषि अौ । आ ५।१०० २०२ आशिषि इणः । आ ८७२ आशिषि वुन् । कृ १४० २६२ आशिषि हनः । कृ २१२८ २६८ आशीः ।
आ ११११ १४५ आशी: आशिषि । कृ ४१९४ 'आस्पद'आदयः । ना ९१९४ १४३ आसत्त्या इष्ट ।
१११९ आसिअटि ।
कृ ५।८२ आसीनः ।
आ ८७५ २३६ आसु-यु।
कृ १२७ २५९ आनु-संयु-इया । कृ १।३९ २६२ इ: दरिद्रः ।
आ ८१६४ २३५ इ: सनि अतः । आ ४।३२ १७९ इः सहि-वहि। कृ ४।३३
२८८ इः स्तम्ब ।
कृ २०२१ २६७ इकः लुग् च।
ना १११४ ३१
आ ८४२ २३२ इकः अकलि' । आ ३२ . १६६ इकः अनिद ।
आ ६।३६ २०९ । इकः अस्वे यम् ।
३१२ १०
इकः णिति वृद्धिः । आ ८।३५ २३१ इकः शिटः।
आ १०११३ २४८ 'इक'उपान्त्य ।
कृ ११३४ २६१ इक् एतः।
१६ इकण् ।
त ९१ ३६१ इकण् ।
त २०७२ ४०१ इ-कि-श्तिपः
कृ ६।१३ ३१७ इगम-नः ।
आ ४१६८ १८५ इङः ।
कृ ५।२८ इ-छितः कर्तरि । आ २।३ १५१ इच्छार्थात् वर्तमाने । कृ ७६ २९७ इञः ।
त १०.५७ इञः इतः ।
ना ५।६३ इद-एत्-पुसि
आ ६७४ २१४ इण्-इकोः अद्य आ ५।९२ २०१ इतः अक्त्यर्थात् । ना ५९ इत्-उतः अत्रेः ना ११२६ ३३ इत-उतः स्त्रिया । मा ११३९ ३५ इत् च अपुंसः । ना ६३५ इत्रः पुवः दैवते ।
कृ ३।४३ २८२ इदमः ।
ना ४।६२ इदस्य अयः । ना ४।६८ इन् विक्रियः ।
कृ ३।११ २७५ इन् च परिभुवः । कृ १६४९ २६३ 'इन्द्रजनन आदि । त ११।२८ ४११ इन्द्रियम् ।
त २१६ ३३०
४।२५ इन्धेः ।
आ ६।२४
२०७ इन्-हन्-पूष
मा ३।१० ईयः ।
त ८।२९ ३५६ इलः च देशे । त ७।११ ३४२ इव-ऋध-दम्भ। आ ७२५ २२१ इवर्णस्य असुधी। ना २।३ ३७ 'इष्टि'आदि ।
त ९५३ ३६९ इस्-उसः व्य ।
५।३३ २६ इ सि सनि । आ ३।४९ १७३ ई: अदः ।
आ ८।६३ २३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org