________________
Jain Education International
संकेताः
मलय०
मलयगिरिकृतं प्रस्तुतं व्याकरणम् ।
शाकटा० = - जैनाचार्य शाकटायनकृतं व्याकरणम् ।
हैम०
जैनेन्द्र०
का०
चा०
पाणि०
परिशिष्टानि
सप्तानां व्याकरणानां तुलना
वा०
हृ०
सू०
=
=
=
=
=
=
=
-=
=
सिद्ध हेमशब्दानुशासनम् आचार्यहेमचन्द्रकृतम् ।
देवनन्दिनामान्तरयुक्त पूज्यपादकृतं बनारस - लाझरसप्रेसमुद्रितं तथा भारतीयज्ञानपीठ - काशीमुद्रितं च जैनेन्द्र
व्याकरणम् ।
एसीयाटिक सोसायटी - स्थापितप्राचीन ग्रन्थमालायां (न्यु सिरीझ नं० ३९६ - ३९७) कलकत्तामुद्रितम् कातन्त्रव्याकरणम् ।
चन्द्रगोमिप्रणीतं चान्द्रव्याकरणम् ।
प्रसिद्धं पाणिनीयं व्याकरणम् ।
वार्तिकम् |
वृत्तिः ।
सूत्रम्
For Private & Personal Use Only
www.jainelibrary.org