SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३६ } आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । गार्ग्यस्य भावः कर्म वा गार्गिका तया श्लाघते, अत्याकुरुते, प्राप्नोति, अवगतवान्। चरणात्-काठिकया श्लाघते । 'श्लाघा' आदि० इति किम् ? अन्यत्र गार्गम् । काठम् ।। ३७॥ [होत्राभ्यः ईयः]। ३८ । होत्रा ऋत्विग्विशेषः । तदर्थात् तस्य भावे कर्मणि च वाच्ये 'इय' प्रत्ययो भवति। अच्छावाकीयम् , अच्छावाकत्वम्, अच्छावाकता । बहुवचनं स्वरूपमात्रव्युदासार्थम् ।। ३८ ॥ ब्रहमणः स्वः। ३९। 'ब्रह्मन्'शब्दात् ऋत्विगविशेषवाचिन: तस्य भावे कर्मणि च वाच्ये 'स्व' प्रत्ययो भवति । __ ब्रह्मणः भावः ब्रह्मत्वम् । होत्राभ्यः इति किम् ? ब्राह्मणपर्याये ब्रह्मत्वम् , ब्रह्मता॥ ३९ ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्विते द्वितीयाध्याये द्वितीयः पादः समाप्तः ॥ १ पूर्वस्मात् सूत्रात् 'होत्राभ्यः' इति अनुवर्तनीयम् । “'होत्राभ्यः' इति वर्तते' ३।३।२३। शा• अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy