________________
३३६ } आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
गार्ग्यस्य भावः कर्म वा गार्गिका तया श्लाघते, अत्याकुरुते, प्राप्नोति, अवगतवान्। चरणात्-काठिकया श्लाघते । 'श्लाघा' आदि० इति किम् ? अन्यत्र गार्गम् । काठम् ।। ३७॥
[होत्राभ्यः ईयः]। ३८ । होत्रा ऋत्विग्विशेषः । तदर्थात् तस्य भावे कर्मणि च वाच्ये 'इय' प्रत्ययो भवति।
अच्छावाकीयम् , अच्छावाकत्वम्, अच्छावाकता । बहुवचनं स्वरूपमात्रव्युदासार्थम् ।। ३८ ॥
ब्रहमणः स्वः। ३९। 'ब्रह्मन्'शब्दात् ऋत्विगविशेषवाचिन: तस्य भावे कर्मणि च वाच्ये 'स्व' प्रत्ययो भवति ।
__ ब्रह्मणः भावः ब्रह्मत्वम् । होत्राभ्यः इति किम् ? ब्राह्मणपर्याये ब्रह्मत्वम् , ब्रह्मता॥ ३९ ॥
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्विते द्वितीयाध्याये द्वितीयः पादः समाप्तः ॥
१ पूर्वस्मात् सूत्रात् 'होत्राभ्यः' इति अनुवर्तनीयम् । “'होत्राभ्यः' इति वर्तते' ३।३।२३। शा• अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org