SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । लुनीहि लुनीहि इत्येव लुनीथ पक्षे लुनीत लुनीत इत्येव यूयं लुनीथ ॥ १०२ ॥ ध्वमः स्वः । १०३ । एतयोः पञ्चम्योः संबन्धिनोः ध्वमः स्य' आदेशो भवति वा । अधीष्व अधीष्व इत्येव यूयम् अधीध्वे, अधीध्वम् अधीध्वम् इत्येव यूयम् अधीध्वे ॥ १०३ ॥ आत्मने । १०४ । एतयोः पञ्चम्योः संबन्धिनः आत्मनेपदस्य 'स्व' आदेशो भवति । अधीष्व अधीष्व इत्येव अयम् अधीते, अधीयाते इत्यादि ॥ १०४ ॥ . ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति चतुर्थः पादः समाप्तः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy