________________
३०२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । लुनीहि लुनीहि इत्येव लुनीथ पक्षे लुनीत लुनीत इत्येव यूयं लुनीथ ॥ १०२ ॥
ध्वमः स्वः । १०३ । एतयोः पञ्चम्योः संबन्धिनोः ध्वमः स्य' आदेशो भवति वा ।
अधीष्व अधीष्व इत्येव यूयम् अधीध्वे, अधीध्वम् अधीध्वम् इत्येव यूयम् अधीध्वे ॥ १०३ ॥
आत्मने । १०४ । एतयोः पञ्चम्योः संबन्धिनः आत्मनेपदस्य 'स्व' आदेशो भवति । अधीष्व अधीष्व इत्येव अयम् अधीते, अधीयाते इत्यादि ॥ १०४ ॥
. ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति चतुर्थः पादः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org