________________
॥ ॐ अहम् ।। आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्। ॥ नमो वीतरागाय ॥
प्रथमः सन्धिः श्रेयःपदस्य सिद्धयर्थं येन कर्मादिगोचरा ।
विभक्तिर्दर्शिता तस्मै नमः सर्वार्थसंविदे ॥ १॥ 'येन' भगवता परमार्हन्त्यमहिम्ना विराजमानेन श्रेयःपदस्य' साधुप्रकृतिविभक्तिसमुदायस्य निःश्रेयसपदस्य च 'सिद्धये' 'कर्मादिगोचरा' कर्म-करणादिकारकसमुदायविषया कर्म-आत्मविषया च 'विभक्तिः' स्यादि-तिबादिरूपा पृथक्तालक्षणा च भव्यजनानुग्रहाय ‘दर्शिता' 'तस्मै सर्वार्थसंविदै' सकलद्रव्य-पर्यायप्रपञ्चसाक्षात्कारिणे 'नमः' कुर्वे इति उपस्कारः । .
ऐवं कृतमङ्गलरक्षाविधानः परिपूर्णम् अल्पग्रन्थम् लघूपायम् आचार्यो मलयगिरिः शब्दानुशासनम् आरभते ।
निःश्रेयसार्थिनो हि प्रेक्षापूर्वकारिणः, तन्मार्गानुष्ठानं च शब्दार्थज्ञानपूर्वकम् "आगमतः सर्वज्ञः" [
] इति वचनात् । शब्दार्थज्ञानं च शब्दानुशासनात् इति ॥
सिद्धिः अनेकान्तात् । १। एकान्तप्रतिक्षेपेण कथंचित्तया वस्तुस्वरूपाभ्युपगमः अनेकान्तः । ततः शब्दानां सिद्धिर्वेदितव्या । न खलु अनेकान्तमन्तरेण शब्दाः सिद्धिमश्नुवते, तथाप्रमाणेन अग्रहणात् 'अय्' आदिविकारानुपपत्तेश्च । केवलनित्या-ऽनित्यपक्षे तदसंभवात् ॥१॥
१. "परमार्हन्त्यमहिम्ना विराजमा"- इत्यादि-अमोघ० । २. "एवं कृतमङ्गलरक्षाविधानः परिपूर्णम् अल्पग्रन्थम् लघूपायम्" अमोघ० । ३. “शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानम्" अमोघ० । ४. “एचः स्वरे अय्-आय्-अव्-आ" [तृ० सं० १] इत्यनेन 'अय्' आदिविकारानुपपत्तिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org