________________
आख्याते नवमः पादः
एचः अशिति आः। १ । धातोः एच्-अन्तस्य आकारः अन्तादेशो भवति, न तु शिति प्रत्यये परे ।
वाता । सुग्लः । धातोः इति किम् ? जग्ले । लाक्षणिकत्वात् इह न भवति । चेता । स्तोता ॥१॥
__ व्यत्रः अपरोक्षायाम् । २। व्येञः आकारो भवति न तु परोक्षायाम् । संव्याता । अपरोक्षायाम् इति किम् ? संविव्याय । संविव्ययिथ ॥ २ ॥
- स्फुर-स्फुलोः घनि । ३। अनयोः एचः घनि परे आकारो भवति । विस्फारः । विस्फालः । घञि इति किम् ? विस्फोलकः ॥ ३ ॥
वा अपगुरः णमि । ४ । 'अप'पूर्वस्य गुरः एचः णमि परे आकारो वा भवति । अपगारम् अपगारम् । अपगोरम् अपगोरम् । अस्यपगारम् अस्यपगोरम् युध्यन्ते ॥४॥
दीङः सनि । ५। दीङः सनि परे आकारः अन्तादेशो वा भवति । दिदासते, दिदीषते ॥ ५ ॥
यप्-अङ्किति । ६ । यपि अङ्किति प्रत्यये विषयभूते दीङः आकारः अन्तादेशो भवति ।
अवदाय । ईषद् उपदानम् । यप्-अङ्किति इति किम् ? दीनः । उपदेदीयते । अनुबन्धोपादानात् यङः लुचि न भवति । उपदेदेति ॥ ६ ॥
मित्र-मीञोः अखल-अच्-अलि । ७ । मिञ्-मीत्रोः यपि खल्-अच्-अल्वर्जिते च अङ्किति प्रत्यये विषयभूते आकारो वा भवति ।
१ असि+अपगारम् । असिः खङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org