________________
आख्याते अष्टमः पादः
[ २३५ रुन्धः । रुन्धन्ति । स्तः । सन्ति । अतः इति किम् ? आस्ताम् ॥ ६१॥
द्वथुक्ति-जक्षपश्चक-श्नः आतः। ६२ । द्वयुक्तेः जक्षपञ्चकस्य श्नश्च आकारस्य अपिति शिति प्रत्यये परे लुग् भवति । मिमते । दरिद्रति । क्रीणन्ति । अपिति इति किम् ? अजहाम् । अक्रीणाम् ॥६२॥
ईः अदः व्यञ्जने । ६३ । अदासंज्ञकस्य श्नश्च आकारस्य व्यञ्जनादौ शिति अपिति परे ईकारो भवति ।
लुनीते । लुनीतः । दाम्-दैमोः यङः लुचि दादीतः । अदः इति किम् ? दध्मः । व्यञ्जने इति किम् ? मिमते । अपिति इति किम् ? दधाति ॥ ६३॥
इः दरिद्रः । ६४। दरिद्रातेः आतः व्यञ्जनादौ शिति अपिति परे इकारो भवति । दरिद्रितः । व्यञ्जने इति किम् ? दरिद्रति ॥ ६४ ॥
भियः वा । ६५ । बिभीतेः व्यञ्जनादौ शिति अपिति प्रत्यये परे इः वा भवति । बिभितः, बिभीतः ॥ ६५ ॥
जहातेः । ६६ । जहातेः व्यञ्जनादौ शिति अपिति प्रत्यये परे इः वा भवति । जहितः, जहीतः । 'तिप्'निर्देशात् यङः लुचि न भवति ॥ ६६ ॥
- आ च हो । ६७ । जहातेः हौ परे आकारः इकारश्च वा भवति । जहाहि, जहिहि, जहीहि ॥ ६७ ॥ ।
यि लुक । ६८। यकारादौ शिति प्रत्यये परे जहातेः अन्तस्य लुग् भवति । जह्यात् ॥ ६८ ॥
___ ए शीङः । ६९। शीङः शिति अपिति प्रत्यये परे एकारः अन्तादेशो भवति । शेते। अनुबन्धोपादानात् यङः लुचि न भवति-शेशीतः। शिति इति किम् ? शिश्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org