________________
आख्याते चतुर्थः पादः
सम्-परेः वा । ६५ ।
आभ्यां परस्य व्येञः यपि परे संप्रसारणं वा भवति । संव्याय, संवीय | परिख्याय, परिवीय ॥ ६५ ॥
स्वरस्य अवः दीर्घः । ६६ ।
स्वरान्तस्य ' वेञ्' वर्जितस्य धातोः संप्रसारणस्य दीर्घः भवति ।
जीनः । संवीतः । स्वरान्तस्य इति किम् ? सुप्तः । अवः इति किम् ? उतः ॥६६॥ घुटि सनि । ६७ ।
स्वरान्तस्य धातोः धुडादौ सनि परे दीर्घो भवति ।
ष्षति । चिकीर्षति । धुटि इति किम् ? यियविषति ॥ ६७ ॥
इगम-नः । ६८ ।
इकारादेशस्य गमेः हन्तेश्च धुडादौ सनि परे स्वरस्य दीर्घो भवति ।
अधिजिगांसते । जिघांस्यते' । इकारादेशस्य गमेः ग्रहणात् इतरस्य न भवतिसंजिगंसते ॥ ६८ ॥
तनः वा । ६९ । तनोतेः धुडादौ सनि परे स्वरस्य वा दीर्घो भवति ।
तितांसति, तितंसति । धुटि इति किम् ? तितनिषति ॥ ६९ ॥
क्रमः कित्त्व । ७० ।
क्रमेः धुडादौ क्वाप्रत्यये परे स्वरस्य वा दीर्घो भवति ।
क्रान्त्वा, कन्त्वा । धुटि इति किम् ? क्रमित्वा । प्रक्रम्य ॥ ७० ॥
क्वि किति अहन्पञ्चमस्य । ७१ ।
वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ धुडादौ किति ङिति परे दीर्घो भवति । प्रशान् । शान्तः। अहन्' इति किम् ? वृत्रहणौ । धुटि इति किम् ? शम्यते ॥ ७१ ॥ च्छ्वोः श्-ऊचौ अनुनासिके च । ७२ ।
धातोः च्छकार-वकारयोः अनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे यथासंख्यं श् ऊच् इत्यादेशौ भवतः ।
[ १८५
प्रश्नः । शब्दप्राशौ । पृष्टः । स्योमा । अक्षद्यूः । देद्योति । द्यूतः । केचिद् घुडादौ किति इच्छन्ति तन्मतेन देदेति इत्यादि भवति ॥ ७२ ॥
१ 'हन्' धातोः ।
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org