________________
१८२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
- णौ सन्-डे । ४५। सन्परे ङपरे च णौ ह्वेञः यत्रः सस्वरस्य संप्रसारणं भवति । जुहावयिषति । अजूहवत् ॥ ४५ ॥
श्वेः वा । ४६ । श्वयतेः सन्परे ङपरे च णौ विषयभूते सस्वरस्य यञः संप्रसारणं भवति वा । शुशावयिषति, शिश्वाययिषति, अशूशवत् , अशिश्वयत् ॥ ४६ ॥ ..
यङ्-परोक्षयोः । ४७ । श्वयतेः यङि परोक्षायां च सस्वरस्य यञः संप्रसारणं भवति वा । शोशूयते, शेश्वीयते । शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः ॥ ४७ ॥
प्यायः या। ४८ । यङि परोक्षायां च परतः प्यायः यकारेण सह सस्वरस्य यत्रः संप्रसारणं भवति ।
आपेपीयते । आपिप्ये ॥ ४८ ॥ .. क्तयोः अनुपसर्गस्य । ४९।
अनुपसर्गस्य प्यायः क्तयोः परयोः सस्वरस्य यञः यकारेण सह संप्रसारणं भवति । पीनं मुखम् ।. पीनवन्मुखम् । अनुपसर्गस्य इति किम् ? आप्यानो मेघः ॥ ४९॥
आङः अन्धु-ऊधसोः। ५० । आङः परस्य प्यायः अन्धौ ऊधसि च अर्थे क्तयोः परयोः सस्वरस्य यत्रः यकारेण सह संप्रसारणं भवति ।
आपीनः अन्धुः । आपीनम् ऊधः । आङः इति किम् ? प्राप्यानम् ऊधः । प्यायिः अनुपसर्गः आपूर्वः ‘आङ्'अन्तोपसर्गसमुदायपूर्वो का स्वभावात् प्रयुज्यते, अत्र 'आङः' इति वचनात् 'आङ्'अन्तोपसर्गसमुदायनिवृत्तिः। अन्धु-ऊधसोः इति किम् ? आप्यानः चन्द्रमाः ॥ ५० ॥
द्रवमूर्ति-स्पर्शे श्यः । ५१ । .... मूर्तिः काठिन्यम् द्रवमूर्ती स्पर्शे च अर्थे वर्तमानस्य श्यायतेः क्तयोः परयोः सस्वरस्य यत्रः संप्रसारणं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org