________________
नास्ति षष्ठः पादः
समासस्य अन्ते वर्तमानस्य नीच: 'गो' शब्दस्य ह्रस्वः भवति । चित्रगुः । नीचः इति किम् ? सुगौः ॥ ३१ ॥
अण्-धः के प्रत्यये । ३२ ।
अणः ङीप्रत्ययस्य च के प्रत्यये परे ह्रस्वः भवति ।
सोमपकः । सोमपिका | लक्ष्मिका । यवागुका । पट्विका । 'डी'ग्रहणं पुंभावबाधनार्थम् । प्रत्यये इति किम् ? पाकः ॥ ३२ ॥
न कचि । ३३ । अणः ङीप्रत्ययस्य च कचि परे ह्रस्वो न भवति ।
बहुकीलालपाकः । बहुकुमारीकः । खारीकः । काकलीकः ॥ ३३ ॥
वा आपः । ३४ ।
आपः कचि परे ह्रस्वो वा भवति ।
प्रियखट्वकः, प्रियखट्वाकः || ३४ ||
इत् च अपुंसः अनितः कि अस्यादेः आ । ३५ । असंभविपुंलिङ्गार्थात् शब्दात् विहितस्य आपः स्थाने अनकारानुबन्धस्य प्रत्ययस्य अवयत्रे ककारे आप्परे इकारः हृस्वश्च आदेशो भवति वा, न चेत् ककारात् परः आप् स्यादेः परो भवति ।
[ ९५
खट्विका, खट्वका, खट्वाका । प्रियखट्विका, प्रियखट्का, प्रियखट्वाका । अपुंसः इति किम् ? न विद्यते खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका । अनितः इति किम् ? अनुकम्पिता आर्द्रा दत्ता आर्द्रका । आपि इति किम् ? प्रियखट्वाकः चैत्रः । अस्यादेः इति किम् ? प्रियखट्वाकम् अतिक्रान्ता अतिप्रियखट्वाका ।। ३५ ।।
1
स्व-ज्ञ-अज-भस्त्र-अधातु-त्यय-कोत् । ३६ ।
'स्व' आदिभ्यः धातु-त्यवर्जयकार - ककाराभ्यां च परस्य आपः स्थाने अनितः प्रत्ययस्य अवयवे ककारे आप्परे इकार आदेशो वा भवति, न तु स्यादेः परे आपि ।
Jain Education International
कुत्सिता स्वा ज्ञातिः स्विका, स्वका । अस्विका । अस्वका । ज्ञिका, ज्ञका । अजिका, अजका । निर्भस्त्रिका, निर्भत्रका । आर्यिका, आर्यका । चटकिका, चटकका । 'भस्त्र' ग्रहणं न्यगर्थम् अनीचो हि पूर्वेणैव विकल्पः सिद्धः । धातु-त्यप्रतिषेधः १ १।३।८७। शाकटायनीयं सूत्रम् ।
For Private & Personal Use Only
www.jainelibrary.org