________________
७२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । इयम् । परमेयम् । इयकम् ॥ ६९ ॥
किमः कः 'तम्'आदौ व । ७० । त्यदां संबन्धिनि स्यादौ तसादौ च प्रत्यये परे किमः 'क' आदेशो भवति ।
कः, कौ, के । कदा । कर्हि । स अकः' अपि-कः, को, के । त्यदां संबन्धिनि इति किम् ? प्रियकिमौ । 'किम्' इत्यत्र नित्यत्वात् प्रथममेव श्लुक् ॥ ७० ॥
आ द्वेः । ७१। 'द्वि' शब्दम् अभिव्याप्य त्यदां तत्संबन्धिनि स्यादौ तसादौ च परे अकारः अन्तादेशो भवति ।
स्यः, त्यौ, त्ये । सः, तौ, ते । तत्र । तदा । परमत्यौ । द्वौ। त्यदां संबन्धिनि इति किम् ? प्रियत्यदौ । आ द्वेः इति किम् ? भवान् ॥ ७१ ॥
तः सौ सः।७२ । त्यदां द्विपर्यन्तानां संबन्धिनि सौ परे तकारस्य सकार आदेशो भवति ।
स्यः, स्यकः, परमस्यः । सः, सकः । सौ इति किम् ? त्यौ। त्यदां संबन्धिनि इति किम् ? प्रियैतद् देवदत्तः ।। ७२ ॥
__अदसः दः । ७३ । त्यदां संबन्धिनि सौ परे अदसः दकारस्य सकारो भवति । असौ, असकौ ।। ७३ ।।
और सः सिलुक् च । ७४ । त्यदां संबन्धिनि सौ परे अदसः सकारस्य औकारो भवति, सिलुक् च । असौ, असकौ, हे असको ! ॥ ७४ ।।
असुका वा अकि । ७५ । त्यदां संबन्धिनि सौ परे अदसः अकि सति ‘असुक' इति वा निपात्यते । असुकः, असकौ, हे असुक !, हे असकौ ! ।। ७५ ॥
स्वरस्य दीर्घः नामि अतिसृ-चतसृ-ष-रः । ७६ ।
आमादेशे नामि परे तिस-चतसृ-षकारान्त-रेफान्तवर्जितस्य शब्दसंबन्धिनः स्वरस्य दीर्घा भवति ।
श्रमणानाम् । मुनीनाम् । साधूनाम् । पितृणाम् । अतिसृ-चतसृ-ष्-रः इति किम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org