SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ नि० ४४४] गणधरवादे जीवसिद्धिः। ३५७ न भवति, यथा घटस्य रूपादयः । न च विज्ञान भूताभावे न भवति, भाये चावश्यमेव भवत्यतो न भूतधर्म इति ॥२०५४॥ एसिं वेतपदाणं ण तमत्थं वियसि अधव [१३५-प्र०] सव्वेसिं । अत्थो किं होज्ज सुती विण्णाणं वत्थुभेतो वा ॥२०५५।। जाती दव्वं किरिया गुणोऽधवा संसओ' स चायुत्तो। अयमेवेति ण वायं ण वत्थुधम्मो जतो जुत्तो ॥२०५६।। एसिं गाहा । जाती गाहा । गौतम ! त्वमेषां वेदपदानां न वाक्यार्थमवबुध्यसे । अथवा सर्वेषामेव हि वेदपदानामर्थं नाववुध्यसे । किं श्रुत्यर्थ पदं भवेयथा भैरीशब्दः, उत विज्ञानार्थ यथा घट इति, उत वस्स्वन्तरं यथा घटात् पट इति, उत जात्यर्थ यथा गौरिति, द्रव्याथे दण्डीति, क्रियार्थ धावतीप्ति, गुणार्थ शुक्ल इत्यादौ संशयः । स चायमयुक्तः यतोऽयमेवेति नैवायमिति वा न वस्तुधर्मों युक्तः, सर्वासर्वात्मकत्वाद्वस्तुनः । वस्तुविशेषश्च शब्दः । तस्मान्न 'तद्धर्मावधारणं युक्तम् ॥२०५५-५६॥ सव्वं चिय सव्वमयं सपरपज्जायतो जतो णियतं । सब्वमसव्वमयं 'पि य "विवित्तरूवं विवक्खातो ॥२०५७॥ सव्वं गाहा । इह स्व[पर पर्यायतः सर्व सर्वमयमुक्तं सामान्यविवक्षातः । तथा स्व[पर] पर्यायतः सर्वमसर्वमयमेकान्तविविक्तमिप्यते, विशेषविवक्षातः ।।२०५७।। सामण्णविसेसमयो तेण पतत्थो विवकखया जुत्तो । वत्थुस्स विस्सरूवो पज्जायावेक्खया सव्वो ॥२०५८॥ सामण्ण. गाहा । तस्मात् सामान्यमयो विशेषम यश्च पदार्थो युक्तस्तथा चान्यथा च विश्वरूपः, पर्यायापेक्षया वस्तुतत्स्वाभाव्यादिति ॥२०५८॥ छिण्णम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइतो पंचहि सह खण्डियसएहि ॥४४४॥२०५९।। एवं कम्मादीसु वि जं सामण्णं तयं समायोज्ज । जो पुण 'जत्थ विसेसो समासतो तं पवक्खामि ॥२०६०॥ १ 'ओ तबाजुत्तो। को हे त । २ अहमें त । ३ 'स्मात्तद्ध'- इति प्रतौ । ५ चिय जे । ५ विचित्त जे। ६ तथाहि इति प्रतौ । ७ समाउजं को हे । ८ एन्थ को। ९ 'मि ।। रनि श्री प्रथमगणधरवादः समाप्तः । त Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy