________________
नि० ४३०]
वीरचरिते समवसरणम् ।
३३९
तित्थाइसेससंजय, देवी वेमाणियाण समणीओ । भवणवइवाणमंतर, जोइसियाणं च देवीभो ॥ केवलिणो तिउण जिणं, तित्थपणामं च मग्गओ तस्स । मणमादी वि णमंता, वयंति सहाणसट्टाणं ।। भवणवई जोइसिया, बोद्धव्या वाणमंतरसुरा य । वेमाणिया य मणुया, पयाहिणं जं च निस्साए । संजयवेमाणित्थी संजया पुव्वेण पविसिउ वीरं । काउं पयाहिणं, पुव्वदक्खिणे ठंति दिसिभागे ॥ (भाप्यम्) जोइसियभवणवंतरदेवीओ, दक्खिणेण पविसंति । चिट्ठति दक्खिणावरदिसिमि, तिगुणं जिणं काउं ॥ (भाप्यम्) अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं ।
अवरुत्तरदिसिभागे ठंति जिर्ण तो नमंसित्ता । (भाष्यम्) . समहिंदा कप्पसुरा, राया णरणारिओ उदीणेणं । पविसित्ता पुन्वुत्तरदिसीए चिटंति पंजलिया ॥ (भाष्यम्) एक्केकीय दिसाए, तिगं तिगं होई सन्निविटं तु । आदिचरिमे विमिस्सा, थीपुरिसा सेसपत्तेयं ।। एतं महिडिढयं, पणिवयंति ठियमवि वयंति पणमंता । णवि जंतणा ण विकहा, ण परोप्परमच्छरो ण भयं ॥ विइयंमि होति तिरिया, तइए पागारमन्तरे जाणा। पागारजढे तिरियाऽचि होति पत्तेय मिस्सा वा ॥ सव्वं च देसविरति, सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलक्खो , न कहेइ भविस्सइ ण तं च ॥ मणुए चउमण्णयरं, तिरिए तिण्णि व दुवे व पडिवज्जे । जइ नत्थि नियमसो चिय सुरेसु सम्मत्तपडिवत्ती ॥ तित्थपणामं काउं, कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं जोयणणीहारिणा भगवं ।। तप्पुब्विया अरहया, पूइयपूता य विणयकम्मं च । कयकिच्चोऽवि जह कहं, कहए णमए तहा तित्थं ।।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org