SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३३८ विशेषावश्यकभाष्ये [नि० ४२७. मणिकणगरतण चित्ते' समंततो तोरणे 'विगुव्यंति । सच्छत्तसालभंजियमगरद्धयचिन्धसंठागी ॥४२७॥१९८०।। तिणि य पागारवरे रतण विचित्ते तहिं सुरगणिन्दा । मणिकंचणकै विसीसगविभूसित ते विर्गुब्बति ४२८॥१९८१॥ तत्तो य समंतेणं कालागरुकुन्दुरुक्कमी सेणं । गंधेण मघमवेन्ता अवयवडियो विगंव्यति ॥४२९॥१९८२।। उक्कै टिसीहणातं कलकलसहेण सव्यतो सव्यं । तित्थगरपातमूले करेन्ति देवा णिवतमाणा ।४३०॥१९८३॥ १ ते चउदिसि तो को म हा दी। विउव्विति म । विउति को । विउव्वंति हा दी। ३ सालि जे। ४ ठाणे हा दी को म । ५ कव जे । ६ विउति म को । विउव्वेंति हा दी। " इतः पूर्व गाथाद्विक हाद मप्रतिषु अधिकं वर्तते यथा अभिंतर मज्झ वहिं विमाणजोइसभवणाहिवकया उ । पायारा तिन्नि भवे रयणे कणगे य रयए य ।। मणिरयण हेमयाऽवि य कविसीसा सवरयणि या दारा । सव्वरयणामय च्चिय पडागझयतोरण विचित्ता ॥ म ५५९-५० ! हा ५.४९-५० । दी .......। ८ ण मणहरेणं धूवर्घ म दी हा । ९ धूवघ' को । १. विउव्वेति दी हा । बिउव्यंति म को । 11 उक्किट्टि' म । इतः पूर्व निम्नलिखिता गाथा अधिकाः सन्ति हामदीपु चेइदुमपेढ छंदय, आसण उत्तं च चामराश्री य । जं चऽण्णं करणिज्ज, करेंति तं वाणमंत रिया ॥ साहारणओसरणे, एवं जस्थिढिमं तु ओसरइ । एक्कु चिय तं सव्वं, करेइ भयणा उ इयरेसिं ॥ मूरोदय पच्छिमाए, ओगाहन्तीए पुनओ ईह । दोहिं पउमेहिं, पाया मग्गेण य होइ सत्तऽन्ने ।। आयाहिण पुब्वमुहो, तिदिसि पडिरूवगा उ देवकया । जेट्ठगणी अण्णो वा, दाहिणपुव्वे अदरंमि ।। जे ते देवेहि कया, तिदिसि पडिरूवगा जिण वाम्म । तेसि पि तप्पभावा, तयाणुरुवं हवइ रुवं ॥ For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy