________________
५५३
२3
नि० ५६६]
अश्यमित्रनिह्नवः । णाणचेरियाहि णज्जति समणोऽसमणो व कीस जाणंतो । तं सावय ! संदेहं करेसि भणिते 'णिवो भणति ॥२८६८।। तुभं चिय ण परोप्पर वीसंभो साधयो त्ति 'किध मज्झं । णाणचरियाहि जायतु चौराण व किणे ता संति ॥२८६९।। उवत्तितो भयातो य पवण्णो सच्.मयसमैग्गाहो" । णिक्खामिताभिगंतुं गुरुमूलं ते पडिक्ता " ॥२८७०"। ___ इय ते इत्यादिसर्वाः स्फुटार्थाः ।।२८६५-७०॥
॥ इति तृतीयोऽव्यक्ताभिधाननिह्नववादः ॥ वीसा दो वास[१८९-०]सता तइया सिद्धिं गतस्स वीरस्स । सामुच्छेइयदिट्ठी मिधिल पुरीए समुप्पण्णा ।।२८७१।। मिधिलाए लच्छिघरे महगिरि कोण्डिण्ण आसमित्ते य । णेउणियेणुप्पवाते रायगिहे खण्डरक्खा य ॥२८७२।। णेउणमणुप्पत्राते अधिग्जितो वत्थुमासमित्तस्स । एक्कसमयातिवोच्छेतमुत्ततो णासपडिवत्ती ॥२८७३।।
वीसा दो वाससता गाहा । मिधिलाए । णे उणमणुप्प वाते गाहा । अश्वमित्रस्यानुपवादपूर्वमधीयानस्य नैपुणं नाम वस्तुसूत्रम् तत्र एकसमयाद्युत्पाद. विनाशप्रबन्धात् सर्ववस्तुविनाश इति प्रतिपत्तिरुपजाता ।।२८७१-७३।।
तस्याश्चोपपत्ति:उप्पाताणंतरतो सव्वं चिय सव्वधा विणासि त्ति । गुरुवयणमेगणयमतमेतं मिच्छं ण सव्यमतं ॥२८७४॥
उप्पाताणंतरतो गाहा । सत्यम , उत्पादानन्तरं विनाशो भवति । एतदेकनयमतमेकान्तेन मिथ्यादर्शनेन, [न] सर्वपां नयानां मतम् ॥२८७४।।
ण हि सव्वधा विणासो अद्धापज्जायमेत्तणासम्मि ।। "सपरप्पज्जायाणंतधामणो वत्थुणो जुत्तो ॥२८७५।। १ किरि' को त। २ याहिं को हे । ३ °रेमि त । ५ पुणो त । '. परापरं हे । ६ कह हे । ७ णकिरि' को त। ८ याहिं को हे । ९ यद हे त । १. वि को हे त। ११ कि न को हे। १२ वउत्ति है। १३ पव्वण्णा हे त । पव्वणा को । १४ पव्यम° त, सव्वम हे। १५ यमसग्गाहा को, यमसग्गाहे हे । १६ गाहे त । १६ वकता ॥ १८ अयं पाठः त । १९ एसा हेसम्मता नियुक्ति गाथा । २० कोडि को हे त म दी हा । २१ "णियाणु' हे दो हा । एपापि २८७२ संख्यावती हेसम्म ता नियुक्तिगाथा । २२ अहिज्जओ को हे त । २३ एगस को हे त । २५ °सोऽद्धा हे । २', रपज्जा जे त हे । २६ धम्मिणो जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org