SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ५५१ नि० ५६६] आपाढनिवः । शकैव-किं भक्तम् ? किं कृमयः ? कि पानम् ? आहोस्वित मद्यम् ? किम् अलावु ? किं माणिक्यम् ? चीवरमपि किं सर्पः ? किं हारः ? इति सर्वत्र संशयात् सर्वव्यवहारलोपाल्लोकागमविरोधौ । एवमेवान्येऽपि दोषाः इति अभ्युपगमविरोधं सूचयति ।। २८५१-५३॥ जतिणा वि ण सहवासो सेओ पमयाकुसीलसंकाए । होज्न गिही वि जति त्ति य तस्सासीसा ण दातव्या ॥२८५४॥ ण य सो दिक्खेतव्यो भन्योऽभव्यो त्ति जेण को मुणति । [१८८-०] चोरो तिचारियो त्ति य होज्न व परदारगामि त्ति ॥ २८५५।। को जाणति को सीसो को व गुरू तो ण तबिसेसो वि । गज्झो ण योवदेसो को जाणति सच्.मलियं ति ॥२८५६।। किं बहुणा सव्वं चिय संदिद्धं जिणमतं जिणिन्दा" य । परलोगसग्गमोक्खा दिक्खाये किमत्थमारम्भो ? ॥२८५७॥ जतिणा गाहा ४ भावितार्थाः । अध संति जिणवरिन्दो तव्ययणातो य सव्वपडिवत्ती। तो तव्वयणाती"च्चिय जतिन्दणयं कधं ण मतं? ॥२८५८॥ जति जिणमतं पमाणं मुणि त्ति तो बज्झकरणपरिसुद्धं । देवं पि चन्दमाणो विसुद्धभावो विसुद्धोतु ॥२८५९॥ अध सन्ति गाथाद्वयम् । अथ लोकाभ्युपगम-विरोधौ मा भूतामिति जिनेन्द्रा जिनप्रवचनं [च] निःसन्दिग्धम् । तदुक्तावादेव यतिवन्दनमपि गुण बुद्धया कर्त्तव्यम् , [भग]वद्भिरक्तत्वात्, आहारादि ग्रहणवत् , गुरूपदेशादिवद्वा । अवि. धात्राशङ्कव न युक्ता कर्त्तम् . अन्यस्य देवस्य यतिवेषधारिणः कचिदप्यदृष्टत्वात् , योऽन्यदषाढशरीराच्छरीरमधिष्टास्यति ॥ २८५४-५९॥ अत इयं गाथा-- जध वा सो जतिवेसो" दिट्ठो तो" "केत्तिया सुरा अण्णे । तुब्भेहि दिट्टपुव्वा सव्वत्थापच्चयो जंभे ॥२८६०॥ १ °माहोस्समलाबुद्धिमाणिव यम्- इति प्रतौ। २ संवा हे त । ३ त्ति तस्सा जे । ५ चोह को हे त । ५ रिउ को हे। ६ व त। ७ होइ हे । ८ तओ हे । ९ चौव त हे। १. च्चमिलि त । ११ जिंदा को हे । १२ °क्खाइ त । १३ क्खाए को हे त । १४ °रिंदा को हे। १५ गाउ को हे। १६ वंद° को हे १७ 'वंद को। १८ सुद्ध त । १९ त्ति हे त । २० तिरूवो हे त। २१ त ह को हे त । २२ कित्ति हे । २३ भेहि को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy