SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [ नि० ५६६ होज्ज ण वा गाहा । प्रतिमायां निःसन्दिग्धं जिनगुणरहित] [व] मचेतत्वात् । यदि [ति] रूपे कदाचित् संयमगुणसम्भवोऽपि । ततस्तत्र किं प्रतिषेधः : - 'किमिति क्षेपे'- न युक्तः प्रतिपेध इति काक्वाऽभिधानम् ||२८४८|| ५५० इतर आह---- 'अस्संजतजतिरुवे पावाणुमती मती ण पडिमाए । णणु देवाणुगताए पडिमा वि होर्जे सो दोसो ||२८४९|| अस्संजत० गाहा । अत एव कदाचित् सम्भवात् कदाचिदसम्भवात् यतिरूपे युक्तः प्रतिषेधः, असंयतयतिरूपे सावयक्रियानुमोदनात् प्रतिमायां तदोपासम्भवादेकान्तेन वन्दनीयत्वमिति । ननु प्रतिमायामपि सन्निहितदेवनायाम् असंयतपापानुमतिस्तुल्येति तत्रापि प्रतिषेधः प्राप्तः, नेप्यते ||२८४९| तत्प्रतिसमाधानार्थमाह अथ पडिमा ण दोसो जिणबुद्धीय णमतो विशुद्धस्स । तो जतिरूवं णमतो 'जतिबुद्धीए करें दोसो ? ॥२८५०॥ अध पडिमा गाहा । यतिरूपमसंयतमपि गुणवदबुद्धचा नमस्यतो न दोपः प्रत्युत निर्जरागुणप्राप्तिरपि विशुद्धभावत्वात्, सन्निहितासन्निहितदेवता [म्) जिनप्रतिमामिव ॥ २८५० ॥ --साध्यधर्मविकलो दृष्टान्तः, जिनप्रतिमायामपि दोष एव देवता अथात्र ब्रूयात् शङ्कयेति अत आह अथ पडिमं पि ण बंदध देवासंकाय तो ण 'बेतवा | आहारोवधिसेज्जा मा देवकता "हवेज्ज पहु ||२८५१ ।। को जाणति किं भत्तं किमयो किं पाणयं जलं मज्जं । किमलाबु माणिक्कं किं सप्पो चीवरं हौ ||२८५२॥ को जाति किं सुद्धं किमसुद्धं किं "सजीव - णिज्जीवं । किं भक् किमभक्खं पत्तमभक्खं ततो सव्वं ॥ २८५३ || अथ पडिमं पि गाथात्रयम् । दृष्टान्तप्रसाधनमिदम्-जिनप्रतिमायां गुणबुद्धचा न दोषः, भावविशुद्धिग्रहणात्, आहारोपधिशय्यादिष्विव । अथाहारादिष्वपि 1 १ असं हे । २ माएको हे त । ३ हे । प्रत्यां नास्ति ४ होज्ज को, हुज्जत । ५ ए को हे, 'माइ त । ६ 'डीए को हे त । ७ का को, 'काइ हे त । ८ तो घेत जे । ९ °धिसज्जा हे । १० भव' को है । 'वेज त । ११ दोरो को । १२ वमज्जी को । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy