________________
नि० ५६६ ]
तिष्यगुप्त निह्नवः ।
भक्खेऽण्ण- पाण- वंजण वत्थं तावयवलाभितो भवति ।
सावय ! विहम्मिता मो कीस त्ति ततो भणति सड्ढी || २८३१|| सिद्धंतो पज्जंतावयवमेऽवयवी ।
णणु तु
जति सच्चमिणं तो की वि[ १८६ - द्वि० ]धम्मणा मिच्छमिधरा मे || २८३२ || इय गाहा | भक्खऽण्ण गाहा । णणु तुम्भ इत्यादयः स्फुटार्थाः ॥ २८३०-३२॥ अन्तावयवो ण कुणति समत्तकज्जं ति जति ण सोऽभिमतो | संववहारातीते तो तम्मि कतोऽवयविगाहो ? || २८३३ ||
अन्तावयवो गाहा | अन्यावयवोऽवयवी न भवति, समस्तावयविकार्याकरणात, तःसंव्यवहारातीतत्वात्. आदिमावयववत् अवयवा (व्यन्तर कुम्भादितत्वात् (दिवा ||२८३३||
अन्तिमतंत्र ण पडो तकज्जाकरणतो जधा कुंभो ।
अध तदभावे व पड़ो तो किं ण घडो खपुष्कं व ॥ २८३४ ॥
अंतिम ० • गाहा | अन्त्यतन्तुर्न पटः पटकार्यास (श कत्वात् कुम्भवत् । अथ तत्कार्याकरर्णेऽपि तन्तोश्चेत् पटत्वमिष्यत्वे (ते), कुम्भोऽपि तर्हि पट एवास्तु, खरविपाणं वा पटः, पटकार्यास (श)कत्वात् अन्त्यतन्तुवत् ||२८३४||
अथवा --
उवलंभव्ववहाराऽभावातो णत्थि में खपुष्कं व । "अन्तावयवेऽवयवी दिताभावतो आऽवि ॥ २८३५||
१२
५४७
उपलंभ० गाहा | अन्यावयवेऽवयवी नास्ति, अनुपलभ्यमानत्वात्, व्यवहा राभावात् खपुष्पवत् । एकावयवे अवयवी तिष्ठतीत्युभय (या) सिद्ध:, दृष्टान्ताभावाच्चानन्वयः ॥ २८३५॥
१२
पच्चक्खतोऽणुमाणादागमतो वा पसिद्धिरत्थाणं । सव्वपाणविसयातीतं मिच्छत्तमेतं मे ॥ २८३६॥
१४
पच्चखतो गाहा । 'एकावयवेऽवयवी जीवः' इत्येतद वाक्यं मिध्यार्थं वा सर्वप्रमाणविषयातीतत्वात् खरविणवत् ॥२८३६||
1
१ हे । २ भाइ को हे त । ३ म्हे को हे । ४ तुझ को हे ५ 'मित्तिओ को, 'वमित्त ' । ६ वह त । ७ अंतोव' हे, 'अन्तोव' त । ८ सो को हे त । ९ अत्यंतं त इति प्रतौ । १० मे को, ते हेत । ११ अंता को है । १२ वावि को हे त । १३ सिद्धी अत्था हे । १४ मे को हे त ।
६९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org