________________
३००
विशेषावश्यकभाष्ये
[नि२३८सामाइयादिया वा वतजीवणिकायभावणा पढमं । [१०९-द्वि०] एसो धम्मोवातो जिणेहि सव्वेहि उवदिट्ठो॥२३८।१६७६ उसभस्स पुव्वलक्खं पुव्वंगुणमजितस्स तं चेय'। चतुरंगूणं लक्खं पुणो पुणो जाव सुविधि त्ति ॥ २३९ ॥ १६७७ ॥ 'पणुवीसं तु सहस्सा पुव्वाणं सीतलस्स परियाओ। लक्खाई “एक्कवीसं "सेज्जंस जिणस्स वांसाणं ॥ २४० ॥ १६७८ ॥ 'चतुपण्णं पण्णारस तत्तो अट्ठमाई लक्खाई। अड्ढातिज्जाई ततो वाससहस्साई पँणुवीसं ॥ २४१ ॥ १६७९ ॥ तेवीसं च सहस्सा सताणि अट्ठमाणि य हवंति। इगवीसं च सहस्सा चाससऊणा य पणपण्णं ॥ २४२ ॥ १६८० ॥ अद्धहमा सहस्सा अड्ढातिज्जा य सत्त य सताई।
सत्त"रि विच"त्तवासा दिक्खाकालो"जिणिदाणं ॥ २४३ ॥ १६८१॥" १ वादो म। २ चेव । को हा दी म । ३ पणवी' को हा दी। ४ एगवी को। इक्कवी हा दी। ५ सिज्ज को हा दी म । ६ चउप्पन्नं । ७ पणवी हा दी। ८ °सउणा हा दी । ९ पण्णा हा दी । १० 'त्तरी को। सयरी हा दी म । ११ वियत्त जें । १२ काला जे । १३ अत्र हादीमप्रतिषु पञ्चविंशतिः गाथा अधिकाः सन्ति । यथा
उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा । तेवही रज्मी अणुपालेऊण णिक्खंतो ॥२७७॥ अजिअस्स कुमारत्तं अट्ठारसपुव्वसयसहस्साई । तेवणं रज्जमी पुव्वंगं चेव बोद्धच्वं ॥२७८॥ पण्णरससयसहस्सा कुमारवासो अ संभवजिणस्स । चोआलीसं रज्जे चउरंगं चेव बोद्धव्वं ॥२७९॥ अद्धत्तेरसलक्खा पुवाणऽभिणंदणे कुमारत्तं । छत्तीसा अद्धं चिय अहंगा चेव रज्जमि ॥२८०॥ सुमइस्स कुमारत्तं हवंति दसपुच्चसयसहस्साई । अउणातीसं रज्जे वारस अंगा य बोद्धव्वा ॥२८१।। पउमस्स कुमारत्तं पुन्वाणऽद्धमा सयसहस्सा । अद्धं च एगवीसा सोलस अंगा य रज्जमि ॥२८२।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org