SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ नि० ५२२] उपोद्घाते कारणनिक्षेपः । ४८५ त्थ गाहा । पार्थिवो घट इति पृथिव्या विकारः, पृथिव्या निर्वृत्तः, पृथिव्या अयमिति वा पार्थिवः । विकार - विकारिणोश्च ययन्यत्वं ततः पृथिवी विकारवती प्राक् प्रत्यक्षप्रसिद्धा दृष्टा, ताम् विरहय्य 'मुंज (जे) सीकावत् पृथग्भूतो विकारो घटाख्यः कश्चिन्नास्ति-पृथिव्येवा कारान्तरविशिष्टा लक्ष्यते । तस्मात् 'पृथिवी विशिष्टः' पृथिवीतो भिन्नः पृथग् घटो नास्तीति कृत्वा तेन कारणेन युज्यते अनन्यः पृथिवीतो घट इति । यथैवं घटाकरोत्पत्तेः प्राक् पृथिवी विद्यमाना घट इति किं न भण्यते ? ब्रूयाद्- घटाकारस्तदा नास्तीति । एवं तर्हि घटाकारः पृथिवी न भवति, येन विना पृथिवी घटव्यपदेशं न लभते तस्मादन्यो घटः पृथिवीतः । एतदर्थं पश्चार्धम् जं पुण घडो ति पुव्वं ण आसि पुढवी ततो अण्णो । एवमेकं द्वैतं गतम् ||२५७६|| द्वितीयं द्वैतं निमित्तनैमित्तिकम्- जध तंतवो णिमित्तं पडस्स । दारं । वेमातयो तथा तेसिं । जं चेद्वातिणिमित्तं तो ते पडयस्स मित्तं ॥२५७७॥ दारं ॥ ज तव णिमित्तं पडस्स इत्यादि । तन्तून्निमित्तमाश्रित्य पटो भवतीति तन्तवो निमित्तकारणं पटस्य । यथा च तन्तुभिर्विना पटो न भवतीति तन्तवः कारणम्, तथा तन्तूनामातानवितानादिचेष्टामन्तरेण पटनिष्पत्तिर्न भवति । तस्याश्रेष्टायाः शलाका कुकुट्टिकाहस्तोत्क्षेपाङ्गुलिसमाक्रमण देशतिर्यगादानत प्रक्षेपानुसारतप्रचयलेखनीविघट्टितादिकारणमिति वेमादयो नैमित्तकारणं नै (नि) मित्तस्येदं नि ( नै) मित्तमिति वेमाद[यः] सम्बन्ध्यन्ते । तद् वेमादि नैमित्तं कारणम् || २५७७॥ अथ तृतीयं द्वैतं समवाय्य समवायिकारणमिति निरूपणीयम्, तदर्थं गाथा - समवायि कारणं ततवो पडे जेण ते समवयंति । दारं । ण समेति जतो कज्जे वेमाति ततो असमवायी || २५७८ || दारं ।। समवायि गाहा । समेकीभावे, अव अपृथग्भावे 'इण् गतौ', 'अय गतौ' वा, एकीभावेनावृथग्गमनं समवायः संश्लेषः, स येषां विद्यते ते समवायिनः । पटस्तेषु तन्तुषु समवैतीति । समवायिनश्च ते कारणं चेति समवायिकारणम् । आर्हतानामेतदेव परिणामिकारणमुच्यते तद्व्यकारणमिति यावत् । वैशेषिकाणां च नैगमनयानुवादिनां समवायः पृथग्पदार्थ एव - सामान्यविशेषभूतानाम्, सत्ताद्रव्यादीनाम्, गुणिगुणभूतानां वा घटरूपादीनाम्, कारणकार्यभूतानां वा तन्तुपटादोनामाश्रयिभूतानां चापृथग्वर्त्तिनां द्रव्यकर्मादीनां इहबुद्धिहेतुः । इहेति यतः कार्यकारणयोः १ मुजेषीका को । २ यन्ति को । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy