________________
४८०
विशेषावश्यकभाष्ये
[ नि० ५१९एत्थं पुण गाहा । वइसाहगाहा । खयियम्मि गाहा ।।२५५४-५६॥
अत्र चोद्यम् - कि'ध[२६८-द्वि०] पगतं भावेण किंधमधिकारो पमाणकालेणं । खाइयकालेऽरुहता पमाणकालम्मि जं भणितं ॥२५५७।। ___ मूलसूत्रे उक्तं कालो नवविधः" दव्वे अद्ध अधाउय" [गा० २५०२] इत्यादि । नवमो भावकालः । “पगदं तु भावेण" [गा० २५०२] भावकालेनात्र प्रकृतमुपयोग इत्यर्थः । पुनश्चोच्यते एत्थं पुण अधिगारो पमाणकालेण [गा० २५५४] त्ति कथमेतद् विरुद्धमेकेन प्रकृतमन्येनाधिकार इति ? तमविरोधमाहाचार्य:-क्षायिक काळे अर्हता भाषितं सामायिकम् , प्रमाणकाले च पूर्वाहे इत्यविरुद्ध मुभयम् अथवा नैवेदमुभयम् । कि तर्हि ? एकमेवेदं प्रमाण-भावकालश्चेति ॥२५५७|| तदर्शयति -
अधवा पमाणकालो वि भावकालो त्ति जं च सेसो वि। किंचिम्मतविसिट्टा सव्वे 'चिय भावकाल त्ति ॥२५५८॥
अधवा पमाण० गाहा । प्रमाणकालपूर्वाह्नः, स एव भावकालः, अद्धाकालस्वरूपत्वात् । न केवलम यमेव भाव कालः किन्तु शेषा अपि किञ्चिन्मात्रविशेषाद् भिद्य मानाः भेदमुपयान्ति । परमार्थतस्तु तेऽपि भावकाल इति । तस्मादेकमेवेदं प्रकृत. मधिकारश्चेति ॥२५५८||
आधिक्केणं” कज्जे पमाणकालेण जमधिकारो ति। सेसा वि जधासंभवमायोज्जा" णिग्गमे काली ॥२५५९।। दारं ।।
आधिक्केणं गाहा । आधिक्येन कार्य प्रमाणकालेनेति अधिकारवाचोयुक्त्या भण्यते । निर्गमद्वारेऽस्मिन् शेषा अपि द्रव्यकालादयो यथासम्भवमायोज्याः ॥२५५९॥
अथावसरप्राप्त क्षेत्रमुच्यते, बहिरङ्गत्वात्--- खेत्तं मतमाकासं सचदेवावगाहणा लिंग । तं दव्वं "चेय णिवासमेत्तपज्जायतो खेत्तं ॥२५६०॥
खेत्तं मतमाकासं "क्षि" निवास-गयोः" इति खे(क्षे)त्रमाकाशमिति मतमिष्टम् । । "आकाशस्यावगाहः" [तत्त्वा० ५. १८] इति सर्वव्यावगाहना लिङ्गम् तदपि द्रव्यमे सत् निवासपर्यायस्य [धारणमात्रेण क्षेत्रमुच्यते ॥२५६०॥
१ कध त। २ कधम त, कहम को हे। ३ 'यभावेऽ को हे त । ४ 'काले य जं को त । कालेग जं हे। ५ भाग का जे। ६ 'काल त्ति को। ७ सेसा को हे। ८ 'चिम्मेत्त को हे। चिम्मित्त त । ९ वि य त ।१० फेग कज्जेणं प त । ११ °माउज्जा को हे। १२ काले त। १३ वदवा हे। ११ चेव को हे त १५ स्त्रि नि० इति प्रतौ । १६ व तानि इति प्रतौ । १७ °स्य मात्र इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org