SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नि० ५१५) उपोद्घाते कालद्वारे प्रमाणकालादिः । ४७७ तद्विशेषणार्थमाह - [१६७-द्वि०] दुविधो पमाणकालो दिवसपमाणं च होति 'रत्ती य । चतुपोरिसिओ' दिवसो रत्ती चतुपोरिसी चेव ॥५१४॥२५४१॥ पोरिसिमाणमणियतं दिवसणिसावेड्ढिहाणिभावातो। हीणं तिणि मुहुत्तद्धपंचमा माणमुक्कोसं ॥२५४२।। वड्ढी बावीसुत्तरसतभाओ पतिदिणं मुहुत्तस्स । एवं हाणी वि मता अयणदिणविभागतो णेया ॥२५४३॥ दुविधो गाहा । दिवसप्रमाणं चतस्रः पौरुष्यः । रात्रिरप्येवमेव । पौरुषीशब्देन च सिद्धान्ते याम उच्यते । पुरुषः प्रमाणमस्याः छायायाः सेयं पौरुषी । एकत्र लक्षणतया दृष्टेति सर्वत्र रूढिः कृता । गमनाद् गौरिति तिष्टतो गोत्वं भवत्येवेति । यद्यपि दिवसस्य रात्रेश्च [चतुर्थो भागः पौरुषी तथापि दिवसरात्रिवृद्धि हानिभ्यामनियतं पौरुषीप्रमाणम् । सर्वलघुपौरुषीप्रमाणं त्रयो मुहर्ताः, सर्वोत्कृष्टं अर्द्धपञ्चमा मुहूर्ताः द्वादशकाष्टादशके अहोरात्रप्रमाणे । पौरुष्याश्च प्रतिदिनं मुर्तद्वाविंशतिशतभागो वर्द्रते हीयते वा । अस्याश्च वृद्धहोनेर्वा कथमनुगमनमिति ? तदाहअयनदिनविभागतो ( ने )या ज्ञातव्या, ज्ञेया वा ज्ञातव्येत्यर्थः ॥२५४१-४३॥ भयनस्य च दिनानि त्र्यशीतिशतम् , तेभ्यः परिज्ञानं त्रैराशिकेन । यदि त्र्यशीत्यधिकशतेन जघन्योत्कृष्टपौरुषीप्रमाणयोरंशाओं मुहर्तस्तत एकदिवसेन किमिति अनुपाते लब्धं फलं मुहूर्तस्य द्वाविंशशतभागः । त्रैराशिका) गाथा चेमा - उक्कोसजहण्णाणं जदंतरालमिह पोरिसीणं तं । तेसीतसतविभत्तं वेइिंढ हाणि च जाणाहि ॥२५४४॥ उक्कोस० गतार्था ॥२५४४॥ वर्णकालनिरूपणाय - पंचण्डं वण्णाणं जो खलु वैण्णेण कालओ वण्णो । सो होति वण्णकालो वणिज्जति जो व जं कालं ॥५१५।।२५४५॥ पज्जायकालभेतो वण्णो कालो ति वण्णकालोऽयं । णणु एस णामतो" च्चिय कालो गाणियमतो तस्स ॥२५४६॥दा।। १ राईअ दी हा म को हे त । २ 'रिसीमो जे त । ३ राई को हे त म दी हा । ४ 'सावुड्ढी को हे। ५ तिण्ण त । ६ वुड्ढी को हे त । ७°सगभात। ८ °दिणमा है । ९ बुड्ढि को हे। १० णि जा जे। ११ वन्नेण त । १२ वणिज दी । १३ नामउ को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy