SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ४५८ विशेषावश्यकभाष्ये [नि०४८३ जं च वसंतमित्यादि गाथा । अथ वाशब्दो विकल्पार्थः । अशरीरं वसन्तं कापि तिष्ठन्तमित्यर्थः । ततश्च वसनाद् वसन्तमाह । वाशब्दात् सदेहमपि सशरीरमपि सन्तं प्रियाप्रिये न स्पृशतः । कः पुनः सशरीरोऽपि प्रियाप्रियाभ्यां न स्पृश्यते ? अत आह--ण फसेज्ज वीतरागं जोगिणमिटेतरविसेसा-इष्टं प्रियं तस्मादितरमप्रियम् , इष्टेतरयोर्विशेषाः इष्टेतरविशेषाः, प्रियाप्रियभेदा इत्यर्थः । ते न स्पृशेयुः वीतरागपं योगिन मिति । एकत्ववितर्कशुक्लध्यायी वीतरागश्च स एवोच्यते । अतस्तं योगिनं शुक्रध्यायिनमित्यर्थः । अतो वाशब्दो विकल्पार्थों घटितः ॥२४७४॥ अथवा नायं वाशब्दो विकल्पार्थः । किं तर्हि ? वावेति'वावेति वा णिवातो वासदत्थो भवंतमिह संतं । बुज्झाऽव त्ति व संतं णाणातिविसिट्ठमधवाह ॥२४७५॥ वावे इत्यादि । वावेति निपातो वाशब्दार्थ:-विकल्पार्थ इत्यर्थः । अशरीरं वां सन्तं विद्यमानं भवन्तमित्यर्थः । तमेवंविधं प्रियाप्रिये न स्पृशतः, कारणाभावात् । विकल्पार्थत्वात् सशरीरं वा वीतरागमिति । अथवा अशरीरं वा अव बुद्धचस्व, 'अव रक्षण गति-प्रीत्यादिपु' गत्यर्था धातवो ज्ञानार्था अपि भवन्तीति । सन्तं ज्ञानादिविशिष्टं सत्पदार्थ प्रिया प्रिये न स्पृशत इति एवं चाह व्याख्याता ॥२४७५|| ननु चैवमक्षर कुहिरन्यथाऽपि शक्या वक्तुम् - अशरीरं वा अवसन्तं 'वस निवासे' इति नपूर्वः वसनप्रतिपेधेन वाऽभावे व्याख्यातो भवति । अवसन्तमतिष्ठन्तमविद्यमानमित्यर्थः । एवं चेत् कस्यचिन् मतिः स्यात्', तन्निवारणार्थमुच्यते ण वसंतं अवसंतं ति वा मती णासरीरगहणातो । फुसणाविसेसणं 'पिच जतो मतं संतविसय ति ॥२४७६॥ ण वसंतमित्यादि । तत्र अशरीरग्रहणादेवैतत् सिद्धं किं पुनरुच्यते । अथैवं मन्येथाः-तस्यैवाऽशरीरत्वप्रतिपादितस्याऽभावस्य समर्थनार्थमवसन्तमित्युध्येताऽनुवादार्थम् । न चानुवादे पुनरुक्तदोप इति । तदपि च न। प्रियाप्रिये न स्पृशत इति स्पर्शनप्राश्यपकर्पस्सत्पदार्थविषय इति ॥२४७६॥ एवं पि होज्ज मुत्तो णिस्मुहदुक्खत्तणं तु तदवत्थं । तण्णो पियप्पियाई जम्हा पुण्णेतरकताई ।।२४७७॥ १ वावत्ति को हे त। २ बज्झा जे। ३ वाशब्दो वि इति प्रतौ। ५ 'ता'-इति प्रतौ । ५ वासावे एवा-इति प्रतौ । ६ स्यात्तं नि इति प्रतौ । ७ पुस जे । ८ पि य को हे त । ९ तं नो को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy