________________
नि० ४८३] . निर्वाणसिद्धिः। .
जधे वा कम्मक्खयतो सो सिद्धत्तादिपरिणतिं लभति । तध संसारातीतं पावति तत्तो चिय सुहं पि ॥२४६५॥
जध वा कम्मक्ख० गाहा। संसारातीतं सुखं मुक्तस्य ध(क)मक्षयसम्बन्धित्वात् सिद्धत्वादिधर्मवत् ॥२४६५||
सातासातं दुक्खं तन्विरहम्मि य [१६२-द्वि०] मुंह जतो तेणं । देहिन्दिएमु दुक्खं सोक्खं देहिन्दियाभावे ॥२४६६।।
सातासातं दुक्खमित्यादि । सातं पुण्यफलम्, असातं पापफलम्, एतदुभयमपि देहेन्द्रियाधारप्रतिबद्धं देहेन्द्रियाभावे च उभ[यमपि न भवति] निराधारस्वात्, । अपगतकुड्यचित्रवत् । यत् पुनरिदं जीवाधारमेव संसारातीतमनाबाधसुखमेतजीवे आधारे विद्यमाने किमिति न भविष्यति, सदाश्रयत्वात्. घटरूपादिवत् ? ॥२४६६॥
यो वा देहेन्द्रियजमेव सौख्यमिच्छति, तं प्रत्ययं दोषः--[निः]सुखो मुक्तः प्राप्नोतीति । अस्माकं त्वयमदोषः शरीरेन्द्रियाभावे संसारातीतमन्यदेव धर्मान्तरं सिद्धसुखमिति कृत्वा । एतदर्थमियं गाथा--
जो वा 'देहिन्दियनं सुहमिच्छति तं पडुच्च दोसोऽयं । संसारातीतमितं धम्मेंन्तरमेव सिद्धेमुहं ॥२४६७।।
जो वा देहिन्दिय० गतार्था ।।२४६७॥
तत् पुनरेवंविधं सौख्यमस्तीति कथं प्रतिपत्तव्यमिह ? अनुमानात् । किमनुमानमित्युच्यते -
कधमणुमेयं ति मती गाणाणावार्धेतो त्ति णणु भणितं । तदणिच्चं गाणं "पि य चेतणधम्मो त्ति रागो न ॥२४६८॥
कधमणुमेयं ति मतीत्यादि । ननुक्तं प्रागनुमान सिद्ध सौख्यधर्मसम्बन्धी(धि)ज्ञानाबाधत्वात्, एवंविधमुनिवत् ॥
नन्वेवं धर्मविशेषविपरीतसाधनो विरुद्धः प्राप्नोति-यथा मुनेः सौख्यमनात्यन्तिकमेवं सिद्धस्यापि भविष्यति । अथवा पृथगेवानुमानविरोधवद् भाव्येते - 'अनित्यं ज्ञानं, सौख्यं च, चेतनधर्मत्वात् रागादिवत् ॥२४६८॥
कतातिभावतो वा णावरणावाधकारणाभावा । उप्पातद्वितिभंगस्स" भावतो वा ण दोसोऽयं ॥२४६९॥
। अह को । २ ति को हे । ३ य जओ सुहं ते को। ५ देहि' को है। ५ देहिको हे। भावो त । ७ सापाय दु इति प्रतौ । ८ सिद्धसुद्धमि-इति प्रती। ९ देहिको हे। १० धम्म को हे । १३ सिद्धि को हे। १२ कह नणु मे हे। १३ वा हउ को हे। १४ वि को । १५ कयगा को हे । १६ भङ्ग को हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org