SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पुण्यपापसिद्धिः । ४२९ नि० ४७५ फलमवकृष्टतरमवकृष्टतमं च तत्पुण्यस्यैव तरतमयोगोऽपकर्षभिन्नस्य यावत् परमप्रकर्ष हानिः परमापकर्षहीनस्य परमापकृष्टतमं शुभफलम् या काचिच्छुभमात्रेत्यर्थः । तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मके फलाभावात् मोक्ष इति सिद्धान्तः । यथाऽत्यन्तपथ्याहारसेवनात् परमारोग्यमुखं, तस्यैव च किञ्चित् पथ्याहारपरिवर्जनादपथ्याहारपरिवृद्धेः आरोग्यसुखहानिः सर्वथैवाहारपरिवर्जनात् मोक्ष इति पथ्याहारोपमानं पुण्यमिति।। २३६४ ।। एतद्विपर्ययात् द्वितीयपक्षः- पापमेवैकं विद्यते पदार्थः, न पुण्यं नामास्ति यत्तत् पुण्यफलं सुखमुच्यते तत् पापस्यैव तरतमयोगादवकृष्टस्य फलम् । यतः - पावुक्करिसेऽहंमता तरतमजोगार्नकरिसतो सुभता । तस्से खए मोक्खो अच्छतोवमाणातो ||२३६५॥ साधारणत्रणादिव अध साधारणमगमत्ताए । उक्क रिसावकैरिसतो तस्सेव य पुण्णपावक्खा || २३६६|| 1 पावुक रिसेऽहमता इत्यादि । पापस्य परमोत्कर्षेऽत्यन्ताधमफलता । तस्यैव तरतमयोगापकर्षभिन्नस्य मात्रा परिवृद्धिहान्या, यावत् पापस्य प्रकृष्टोऽपकर्षः, या काचित् पापमात्राऽवतिष्ठते तस्यामत्यन्तशुभफलता, पापापकर्षात् । तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः । यथात्यन्ताऽपथ्याहारसेवनादनारोग्यं, तस्यैवापथ्यस्य किञ्चित् किञ्चिदपकर्षाधावत् स्तोकापथ्याहारत्वं आरोग्यस्य करं शुभफलमित्यर्थः । सर्वाहारपरित्या गाच्च मोक्ष इति । अथवा तृतीयः पक्षः - पुण्यपापमुभय स्वरूपानुविद्धत्वात् साधारणं साधारणवर्णकवत् । अथ तदपि चक्रया मात्रया हीयते वर्द्धते च यावती मात्रा पुण्यस्य हीयते तावत्येव मात्रा पापस्य वर्द्धते । एवमुत्कर्षापकर्षतः साधारणरूपस्य तस्य पदा र्थस्य पुण्यपापाख्या नरसिंहस्वरूपवदित्येकेषां मतमिति ॥ २३६५-६६ ॥ अथवाऽन्येषां [ १५६ - प्र० ] एवं चिय दो भिण्णाई होज्जं होज्ज व सभावतो चेअ" । भवसंभूती भण्णति ण संभावातो जतोऽभिमतं ॥ २३६७॥ एवं चिय दो भिष्णाई होज्ज सुखदुःखयोर्यौगपद्येनानुभवाभावात् क सुखदुःखसंवेदनफलानुमानात, कार्यानुरूपकारणसिद्धेः पुण्यं पृथक् सुखकारणम् पापं च पृथक् दुःखकारणमिति भिन्नमेवैतद् द्वितयमपि क्रमभाविपर्यायफलमिति द्वैतवादिसिद्धान्तः । १ मकः पक्वाभा इति प्रतौ । २ से व मता जे । ३ वगरि' को है । ४ तम्सेव जे ।" पथ' को हे। च्छन्नोव त । ७ 'वर' को है । ८ पावित । ९ दा हो' को । १० चैत्र को हे त । ११ संभवात । १२ 'मओ को हे त । ज Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy