SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४१६ विशेषावश्यकभाष्ये [नि० ४६७ स्विन् मायैव । सन्दिग्धासिद्धश्च न दूषणमेव, पुनः साधनापेक्षत्वादिति साधनमभिधीयतेनिःसंशयं विमानान्येतानि गोलका दिपरिकल्पितानि रत्नमयानि, [रत्नमयत्वे सति ] नभोगमनात् । रत्नमयत्वे सति नभोगमनादिति वाध्वभ्रादिनाऽनैकान्तिकत्वव्यावृत्त्यर्थं सविशेषणो हेतु । यथा प्रसिद्ध विद्याधराद्याश्रयाः - विद्याधरतपः सिद्धादयः आदिग्रहणात् । यथा तेषामाश्रयाः विमानानि पुष्पकै त्रिपुरादीनि तथैतान्यपीति ॥ २३२७॥ अथान्यतरासिद्धत्वमाशङ्क्येत परेण - होज्ज मती माएयं तथा वि तकारिणो सुरा जे ते । णय मायादिविकारा पुरं व णिच्चोवलंभांतो ||२३२८|| होज्ज मती माएयमित्यादि । नैवैते आलया इत्यसिद्धः । किं तहिं ? मायेयं मायाविदा केनापि प्रयुक्तेति । 'तथापि ' अभ्युपगम्य ब्रूमः मायात्वेऽपि सिद्धेsपि । माया सकर्तृका, भावत्वात् दृश्यत्वात् कुम्भवत् । ये च ते मायाकारिणः साधितास्त एव सुरा इति प्रतिपत्तव्याः । एवंविधवैक्रियकरणसामर्थ्यात् प्रसिद्धमेव तत्कारित्वमिति सामर्थ्यवादाभ्युपगमः । अथ परमार्थचिन्तयोच्यते नैते मायाविकारा आलयाः, सर्वेण सर्वदा सहश्य(शमुपलभ्यमानत्वात्-नित्योपलम्भादित्यस्यार्थः, प्रसिद्धपुरवत् । गन्धर्वनगरादिव्युदासार्थं नित्यशब्दोपादानम् ॥ २३२८|| अथ तदभ्युपगतनारकदृष्टान्ते [न] देवास्तित्वप्रतिपादनार्थमुच्यते गाथाजति णारगा पत्रष्णा पैकि पार्वफलभोगिणो तेणं । सुबहुगपुण्णफलभुजो पवज्जितव्त्रा सुरगणा वि ॥ २३२९॥ जति णारगा पवण्णा इत्यादि । यदि स्वयं कृतप्रकृष्टफलपापभोगिनः स्वयं पक्को (क्वौ) दनवर्द्धितकभोगि पुरुषवत् 'नारकाः त्वया प्रतिपन्नाः । नन्वेवमनयैवोपपत्त्या तद्विपर्ययः सुबहुपुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः, स्वकृत कर्मफलभोगित्वात्, नारकवत् ॥ २३२९॥ एवं विद्यमानाः किमिह नागच्छन्तीत्य नागमनकारणमुच्यन्ते (ते) - संकेतदिव्वेपेम्मा विसयपताऽसंमत्तकत्तव्या । अणधीणमणुअकज्जा णरभवमहं ण एन्ति सुरा ||२३३०॥ १ कतृपु - इति प्रत । २ विगारा को हे। ३ 'लम्भाओ हे । ४ व्युपदा' इति प्रतौ । ५ पग को है । पडिक त । ६ पावकफ को । जदि इति प्रतौ । ८ कारिकाः इति प्रतौ । ९ व्वपिम्मा हे । १० 'पसत्था Jain Educationa International 2 त । ११ सुभं णं हे को। For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy